________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
L
vo
सुत्रकृताङ्गपुत्रे
कार्यप्रत्ययिक पापं कर्म क्रियते, घातः समनस्कस्य सविचारमनोवचन काय वाक्यस्य स्वप्नमपि पश्यतः एवंगुणजातीयस्य पाप कर्म क्रियते । पुनरवि नोदकः एवं प्रवीति तत्र खलु ये ते एवमाहुः असता मनमा पापकेन असत्यावावा पापिया असता कायेन पापकेन अनतोऽमनस्कस्य अविदारमनोवचन का पवाक्यस्य स्वप्नमध्यपश्यतः पापं कर्म क्रियते । तत्र खलु ये ते एत्रमाहु मिथ्या ते एत्रमाहुः । तत्र मलापको नोदकमेवमवादीत् तत्सम्यग् यन्मया पूर्वमुक्तम्- असता मना पापकेन असत्या वाचा पापिका असता कायेन पापकेन अनतोऽपनस्कस्य अविचार मनो वचनकार्यवाक्यस्य स्वप्नमध्यपश्यतः पापं कर्म क्रियते तत् सम्यक्, कस्य खलु हेतोः ? - आचार्य आह तत्र खलु भगवता षड्जीवनिकायहेतवः प्रज्ञमाः तद्यथा- पृथिवीकायिका यावत् कायिकाः, इस्येतैः पत्रभिर्जीवनिकारात्मा अपहिताऽपत्यारूपात पापकर्मा नित्यं प्रशठव्यतिपातचितदण्डः तद्यथा-प्राणातिपाते यावत् परिग्रहे क्रोधे यावन्मिथ्यादर्शनशल्पे । आचार्य आह-तत्र भगवता वधकदृष्टान्तः प्रज्ञप्तः, तद्यथानाम वधकः स्याद् गाथापतेर्वा गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा, क्षणं छापवेक्ष्यामि क्षणं लब्ध्वा हनिष्यामि इति सम्प्रधारयन् स किं नु नाम वध कः तस्य गाथा गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षणं लब्ध्वा प्रवेक्ष्यामि क्षणं लब्ध्वा हनिष्यामीति संपधारयन् दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपात चित्तदण्डो भवति ? एवं व्यागीर्यमाणः समेत्य व्यागृणन्नोदकः हन्त, ? भवति । आचार्य आह यथा स वधकः तस्य गाथापतेव गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षण लब्धा मवेक्ष्यामि क्षणं लब्ध्वा हनिष्यामीति सम्प्रधारयन् दिवा वा रात्रौ वा सुप्तो वा जाग्रत् वा अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित दण्डः, एवमेव वालोपे सर्वेषां प्राणानां यावत् सर्वेषां सचानां दिवा वा रात्रौ वा सुमो वा जाग्रदवा अमित्रभूतः मिथ्यासंस्थितः नित्यं पशठव्यतिपात चित्तइण्डः । तद्यथा प्राणातिपाते यावदमिथ्यादर्शनशल्ये, एवं खलु भगवता आख्यातः असंयतः अविरतः अप्रतिहतामत्याख्या तपापकर्मा सक्रियः असंवृतः एकान्तदण्डः एकान्तबालः एकान्तसुतश्वापि भवति, स बालः अविचारमनोवचनकायवाक्यः स्वप्नमपि न पश्यति पापञ्च कर्म क्रियते यथा स वधक स्तस्य वा गाथापतेर्यावत् तस्य वा राजपुरुषस्य प्रत्येकं प्रत्येकं चित्तं समादाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा अमित्रभूतमिवासंस्थितः नित्यं प्रशठव्यतिपातचितदण्डो भवति एवमेव वालः सर्वेषां प्राणानां यात सर्वेषां सत्वानां प्रत्येकं प्रत्येकं चित्तं समादाय दिवा वा रात्रीवा सुप्तो वा जाग्र वा
अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचितदण्डो भवति ।। ०२-६४।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only