SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ सूत्रकृताङ्गसूत्रं स्वच्छ मया अपाहृत्य श्रमणा आयुष्मन्तः तस्याः सेय उक्तः । जनान् जनपदांश्च मया अपाहृत्य श्रमणा आयुष्मन्तः ! तानि बहूनि पद्मवरपुण्डरीकाणि उक्तानि । राजानं च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः । तस्या एकं महत् पद्मवरपुण्डरीकमुक्तम् | अन्ययूथिकांच खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! ते चत्वारः पुरुषजाता उक्ताः । धर्मं च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! स मिक्षुरुक्तः । धर्मतीर्थं च खलु मया अपाहृन्य श्रमणा आयुष्मन्तः । तत्तीरमुक्तम् । धर्मकयां च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः । स शब्द उक्तः । निर्वाणं च खलु मया अपास्य श्रमणा आयुष्मन्तः ! स उत्पात उक्तः । एवमेतच्च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! तदेतदुक्तम् ॥ सू. ८ ॥ टीका - सर्वानेवोपस्थितान समभिलक्ष्य श्रमणा आयुष्मन्तः । इति सम्बोध्यच प्रतिज्ञातमर्थं प्रतिपादयति तीर्थंकर :- 'समणाउसो' हे श्रमणाः ! आयुष्मन्तः ! 'छोयं च खल मए अप्पाहद्दु' लोकं च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! पुष्करिणी उक्ता, हे साधवः। लोकं चतुर्दशरज्ज्वात्मकमधिकृत्य एषा पुष्करिणी मया उक्ता, अयमेव लोकः यत्रानेकविधा जीवाः स्वकृतदुष्कृत सुकृतकर्मानुसारेण जायन्ते म्रियन्ते च मृत्वा पुनः पुनराविर्भवन्ति । आविर्भवन्तोऽनेकविध दुःखा 'लोयं च खलु मए' इत्यादि । टीकार्थ- सभी उपस्थित श्रमणों को लक्ष्य करके भगवान् प्रतिज्ञात अर्थ का प्रतिपादन करते हैं-अर्थ की दुर्गमता का प्रतिपादन करने के लिए लोक को मैं ने पुष्करिणी की जगह रक्खा है। तात्पर्य यह है दे श्रमणो! इस चौदह रज्जु परिमाण वाले लोक को मैंने पुष्क रिणी कहा है। यही लोक, जिस में अनेक प्रकार के जीव अपने पुण्य पापकर्म के अनुसार जन्मते और मरते हैं मर कर पुनः प्रकट होते हैं 'लोयं च खलु मए' त्याहि ટીકાથષા ઉપસ્થિત શ્રમાને ઉદ્દેશીને ભગવાન ઉપર કહેલ વિષચના અર્થનું પ્રતિપાદન કરે છે. અના દુ મપણાનુ' પ્રતિપાદન કરવા માટે લાકને મેં પુષ્કરિણીના સ્થાને રાખેલ છે કહેલ છે. તાત્પય' એ છે કે—હૈ શ્રમણે ! આ ચૌદ રાજુ પ્રમાણુવાળા લાકને મ' પુષ્કરિણી–વાવ કહી છે. એજ લેાક કે જેમાં અનેક પ્રકારના જીવા પાતાના પુણ્ય અને પાપકર્મ પ્રમાણે જન્મે અને મરે છે. મરીને ફરીથી પ્રગટ થાય છે. અને અનેક પ્રકારના દુઃખાને અનુભવ કરતા જોવામાં આવે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy