SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ४२१ युध्यमानानां पञ्चन्द्रियहस्तिमहिषादीनां दन्तशृङ्गादिषु, अचित्तेपु वा घर्षितास्थिपस्तंरादौ अग्निकायतया विवर्तन्ते-अग्निकायरूपेण समुत्पद्यन्ते, इति प्रत्यक्षपमाणम् । इह लोके कियन्तो जीवाः पूर्व भवे नानाविधयोनिषु समुद्य, तत्र सम्मादितकर्मवले नाऽने प्रकारकासस्थावरागां सचित्ताऽचित्त देहेषु-अग्निकायस्वरूपेण समुत्पद्यन्ते इत्यर्थः । ते जीवा तेसिं गाणाविहाणं तसथावराणं पाणाणं सिणेह. माहारेंति' ते जीवास्तेषां नानाविधानां त्रसस्थावराणां प्राणानां स्नेहमाहारयन्ति । अनेकप्रकारकत्रसादिजीवानां स्नेहभावमाहारयन्ति, 'ते जीवा आहारेति पुढवी. सरीरं जाव संत' ते जीवा आहारयन्ति पृथिवी शरीरं यावत्स्यात्-पृथिव्यादीनां शरीरमपि आहारयन्ति आहार्य च तानि शरीराणि स्वस्वरूपे परिणमयन्ति । 'अवरेऽ वि य णं तेसि तसथावर नोणि गणं अगगीग सरीरा णागावणा नाव मकवाय' तेषां त्रसस्थावायोनिझानामग्निकायानी जीवानाम् अपराण्यपि च खलु शरीराणि नानावर्णादियुक्तानि भान्तीति तीर्थकताऽऽख्यातानि । 'सेता तिनि आलावगा जहा उदगाणं' शेषास्त्रप आलापका यथा उदकानाम् । तथाहियथा वायुयोनिका अकायाः १, उदकयोनिका उदकनीमाः २, उदकयोनिकाः सचित्त शरीरों मे तथा घिसे हुए पाषाण आदि अचित्त शरीरों में अग्निकाय के रूप में उत्पन्न होते हैं। वे जीव अनेक प्रकार के त्रस और स्थावर प्राणियों के स्नेह रस का आहार करते हैं और पृथ्वी आदि के शरीरों का भी आहार करते हैं और उस आहार को अपने शरीर के रूप में परिणत करते हैं। उन अनेक प्राप्त स्थावरयोनिक अग्निकाय के जीवों के ओर भी नाना वर्ण, रस, गंध और स्पर्श वाले शरीर होते हैं, ऐसा तीर्थंकर भगवान ने कहा है। शेष तीन आलापक उदक जीवों के समान समझना चाहिए। अर्थात् जैसे वायुयोनिक अप्काय, उदकयोनिक उदकजीव, उदकयोनिक त्रस માં તથા ઘસવામાં આવેલા પત્થર વિગેરે અચિત્ત પદાર્થોમાં અગ્નિકાય પણથી ઉત્પન્ન થાય છે. તે જે અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણીયોના સ્નેહ રસને આહાર કરે છે. અને પૃથ્વી વિગેરેના શરીરને પણ આહાર કરે છે. અને તે આહારને પોતાના શરીર રૂપે પરિણુમાવી દે છે તે અનેક વસ અને સ્થાવર નિવાળા અગ્નિકાયના જીના બીજા પણ અનેક વણું બંધ - રસ અને સ્પર્શ વાળા શરીરો હેય છે. એ પ્રમાણે તીર્થકર ભગવાને કહ્યું છે. બાકીના ત્રણ આલાપકે દિક-પાણીના છ પ્રમાણે સમજી લેવા. અર્થાત્ જેમ વાયુનિવાળા, અપૂકાય ઉદકનિક ઉદકજી, ઉદનિક રસ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy