SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् उदकयोनिकेरकेषु त्रसपागनया विवर्तन्ते । तिष्ठन्त्यस्मिल लोकेऽने के जीवाः स्वकृतपुराकृत कर्मक्शमाः सनो वान्त उदायोनि के यूदकेषु समागतान्तस्तत्रउदकयोनिकेषु उद केषु वमनीवरूपेण समुत्पन्नाः। ते जीवा तेसिं उदगजोणि. याणं उदगाणं सिणेहमाहारेति' ते-उदकमोनिका जीता स्तेषामेव उदक योनि कानामुदकानां स्नेहमाहास्यन्ति-स्नेह-स्निग्ध माविम हार पनि । 'ते जीवा आहा. रयन्ति पुढवीसरीरं जाव सं ते जीवा आहारयन्ति पृथिलीशरीरं यावत्स्यात् । 'ते-उदकयोनिका उइके स्थिताः सनीः पृथिव्यादीनामपि शरीर भक्षयन्ति, 'अवरे वि य णं तेसि उगजोणियाणं तसाणाणं सरीरा णाणावणा जाव मक्खाय' अपराण्य प च खलु तेषामुद कयोनिकानां त्रमाणानां शरीराणि नानावर्णानि यातदाख्यातानि, नानावर्णगन्धरसस्पर्शयुक्तानि भवन्तीति तीर्थकता आख्यातानि प्रतिपादितानि ।। मू०१७-६९॥ मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता गाणाविहजोणिया जाव कम्मणियाणेणं तत्थ वुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउति ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अगगीणं सरीरा णाणावण्णा जाव मक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं । अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणियाणं जाव कम्मणियाणेणं तत्थ वुक्कमा, णाणाविहाणं तसथावराणं होते हैं। वे जीव उदकयोनिक उदक के स्नेह का आहार करते हैं। वे पृथ्वी आदि के शरीर का भी आहार करते हैं । उन उदयोनिक त्रस प्राणियों के नाना वर्ण रस गंध स्पर्श वाले नाना शरीर होते हैं। ऐसा तीर्थंकर भगवान ने कहा है ॥१७॥ ઉદકના સનેહને આહાર કરે છે. તેઓ પૃથ્વી વિગેરેના શરીરને પણ આહાર કરે છે. તે ઉદનિક ત્રસ પ્રાણિયેના અનેક વર્ણ, ગંધ, રસ અને સ્પર્શ વાળા અનેક શરીરે હોય છે. એ પ્રમાણે તીર્થકર ભગવાને કહ્યું છે. જાસૂ૦ ૧ળા For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy