SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतसूत्रे जीवा जायन्ते एवं खुरदुत्ता' एवं चर्मकीटतया - अनेनैव प्रकारेण गोमहिपादिशरीरेष्वपि चर्म हीटतया बहवो जीवाः समुत्पद्यन्ते विकलेन्द्रियाः स्वकर्मकृतपापफलभोगाये | | ०१६ - ५८ ॥ मूलम् - अहावरं पुरखायं इहेगइया सत्ता णाणाविह जोणिया जाव कम्मणियाणेणं तत्थ वुक्कमा णाणाविहाणं तस्थावराणी पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं वा उढवाएसु उड्डभागी भवइ अहे वासु अभागी भवइ तिरियवाएसु तिरियभागी भवइ, तं जहा - ओसा हिमए महिया करए हरतणुर सुद्धोदय, ते जीवा तेसिं णाणाविहाणं तस्थावराणं पापाण सिणेहमाहारेंति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खायं । अहावरं पुरखायं इहेगइया सत्ता उद्गजोणिया उद्गसंभवा जाव कम्मणियाणेणं तत्थ वुकमा तसथावर जोगिएसु उदसु उद्गत्ताए विहंति, ते जीवा तेसिं तसथावरजोणियाणंउदगाणं सिणेहमाहारेति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तस्थावरजोणियाणं उद्गाणं सरीरा पाणावण्णा जाव मक्खायं । { प्रकार मल मूत्र से भी विकलेन्द्रिय जीवों की उत्पत्ति होती है । गाय भैंस आदि के शरीर में भी चर्मकीट रूप में बहुत से विकलेन्द्रियजीव उत्पन्न होते हैं और अपने कर्मों का फल भोगते हैं ॥१६॥ शरीरो होय छे. प्रमा भद, भूत्री पायु विश्लेन्द्रिय भवानी उत्पत्ति થાય છે. ગાય, ભેંસ વિગેરેના શરીરમાં પણ ચકીત પણાથી ઘણા એવા નિકલે. ન્દ્રિય જીવ ઉત્પન્ન થાય છે. મને પેાતાના કર્માંનું ફળ ભાગવે છે. પ્રસૂ૦૧૫ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy