SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् .. ४०३ . चतुष्पदपश्चेन्द्रियाणां स्वरूपमुपवर्ण्य सांदीनामुर परिसणां स्वरूपोप. वर्णनमाह-'अह' अथानन्तरम् 'गागाविहाण' नानाविधानामने जातीनाम् 'उरपरिसप्पथलयरपंचिंदियतिरिक्वजोणियाण' उर परिसर्प स्थलचरपश्चेन्द्रियतिर्यः ग्योनिकानाम् 'अवर' अपरं स्वरूाभेदादिकश्च 'पुरक वायं' पुराख्यातम्, तीर्थकरपादैः 'तं जहा' तद्यथा 'अहीणं' अहीना-सर्पाणाम् 'अय गराण' अजमराणाम् 'आसालियाण' आशालिकानाम् ‘महोरगाणं' महोरगाणाम्-महासर्पाणाम् 'तेसिं च णं' तेषां च खलु 'अहावीपण' यथाबीजेन 'अहावकारीण' यथावकाशेन 'इस्थीए' स्त्रियाः 'पुरिसस्स य' पुरुषस्य च 'जाव एत्थ ण मेहुणे' यावदत्र खलु मैथुनम्, 'एवं तं चेव णाणत्तं' एवं तच्चैवाज्ञप्तम् । इमे सर्पाः उत्पत्तियोग्यवीजा. वकाशाभ्यां समुत्पद्यन्ते तथा-एष्वपि स्त्रीपुंसोः पारस्परिको मैथुननामा विलक्षण: संयोगो जायते, तादृशे जायमाने संयोगे कर्मप्रेरिता जीवा एतेषां योनिषु समुत्पधन्ते, शेषं पूर्ववदरगन्तव्यम् । एषु उरःपरिसपेंषु 'अंडं वेगया जणयंति' अण्ड मेके चतुष्पद पंचेन्द्रियों के स्वरूप का वर्णन करके सर्प आदि उरपरि सर्प जीवों का स्वरूप कहते हैं। . इसके अनन्तर नाना प्रकार के उर परिसर्प स्थलचर तियं च पंचे न्द्रियों के स्वरूप एवं भेद आदि का कथन तीर्थंकरों ने किया है। वह इस प्रकार है-सर्प अजगर, आशालिक और महोरग (महासर्प) आदि की अपने बीज और अवकाश के अनुसार उत्पत्ति होती है। इनमें भी स्त्री पुरुष का परस्पर में मैथुन नामक संयोग होता है, इस संयोगके होने पर कर्म के द्वारा प्रेरित जीव योनि में उत्पन्न होते हैं। शेष-सष कथन पहले के समान ही समझ लेना चाहिए। इनमें कोई अण्डे को પગ પાંચેન્દ્રિય જીના સ્વરૂપનું વર્ણન કરીને સર્પ વિગેરે ઉપરિસર્પ વિગેરેનું સ્વરૂપ બતાવે છે.-આ પછી તીર્થકરો દ્વારા અનેક પ્રકારના ઉરઃ પરિસર્પ, સ્થલચર તિયચ પંચેન્દ્રિયાનું સ્વરૂપ અને ભેદ વિગેરે કથન કરવામાં આવેલ છે. તે આ પ્રમાણે છે.–સર્પ, અજગર, આશાલિક અને મહારગ (મહાસ૫) વિગેરેની ઉત્પત્તિ પિતાના બીજ અને અવકાશ અનુસાર થાય છે. તેમાં પણ સ્ત્રી પુરૂષને પરપરમાં મૈથુન નામને સંયોગ થાય છે. આ પ્રકારનો સંયોગ થવાથી, કર્મ દ્વારા પ્રેરિત છવ યોનિથી ઉત્પન્ન થાય બાકીનું સઘળું કથન પહેલાં કહ્યા પ્રમાણે જ સમજી લેવું જોઈએ. તેમાં કઈ ઈડને ઉત્પન્ન કરે છે. કેઈ પોત-બચ્ચું-ઉત્પન્ન કરે છે. ઇંડુ ફૂટવાથી For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy