SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् .. ४०१ बीएणं अहावहावगासेणं' तेषां चख च यथावोजेन यथाकाशेन स्वकीयबीजेन स्व. कीयावकाशेन च 'इत्थीए पुरिसस य' त्रिपाः पुरुषस्य च 'कम्म जाव मेहुणवत्तिर णाम संजोगे समुप्पज्जई' कर्मकृतः कर्मवशेन कर्म कनयोन्यां मैथुनप्रत्ययिको नाम: मैथुनकारणभूतः संयोगः समुत्पद्यते । समुत्पत्स्यमानजीवानां कर्मप्रेरितो मैथुन्यः श्रीपुरुषयो विलक्षणः संयोगो गर्भधारणपयोनको भवति. 'ते दुइओ सिणेहं संचि. गति' ते-जीवा:प्रथमतो गर्भ द्वयोरपि स्नेह-मातापित्रोः स्नेहमा संचिन्वन्तिपाप्नुवन्ति । 'तत्थ णं जीवा इस्थिताए पुरिसत्ताए जाव विउद्वंति' तत्र खलु जीव : स्त्रीतया पुरुषतया नपुंसकतया यावद्विवर्तन्ते । स्त्रीपुंगोविलक्षणसं नोगानन्तरं चतुरुपद जीवा गर्ने आगच्छनिा, ते प्रथमतो मातापित्रोः स्नेहमेवोपभुनते । तस्मिन् गर्भ ते-एकखुरादयः जीवाः स्त्रीभावेन पुरुषभावेन नपुंसकमावेन च यथा कर्म समुत्प धन्ते 'ते जीवा मानो उयं पिउसुक्कं एवं जहा मणुस्साणं' ते जीवा मातुरात पितुः शुक्रमाहारयन्ति, एवं यथा मनुष्याणाम्। इतः परं मी मनुष्यबज्ज्ञेयम् । 'इत्थि पि वेगया जगयंति पुरसं पि ण पगं वि' स्त्रियमे के जनयन्ति, पुरुषमणि नपुंसकमपि-एके पुरुषमपि जनयन्ति, एके नपुंसकमपि जनयन्ति-ते जीराः स्त्रीतया पुरुषतया नपुंसकतया च तत्तद्रूपेण समुत्पद्यन्ते, 'ते जी डहरा समाणा आदि। इन जीवों की अपने बीज और अवकाश (स्थान) के अनुसार स्त्री पुरुष का कर्मकन योनि में मैथुन प्रत्ययिक संयोग होने पर उत्पत्ति होती है, अर्थात् जय कोई जीव उत्पन्न होने वाला होता है तो स्त्री और पुरुष का कर्म के उदय से प्रेरित मैथुन नामक विलक्षण संयोग होता है, उस संयोग के कारण गर्भधारण होता है। जीव उस गर्भ में उत्पन्न होता है। सर्व प्रथम वह माता पिता के स्नेह (रज वीर्य) का उपभोग करता है। उस गर्भ में वह जीव स्त्री, पुरुष या नपुंसक के रूप में कर्म के अनुसार उत्पन्न होता है। इत्यादि सब कथन मनुष्य के समान समझना चाहिए। स्पष्ट होने से तथा विस्तार से बचने के लिए અને અવકાશ (થાન) પ્રમાણે સ્ત્રી અને પુરૂષના કર્મકૃત નિથી મૈથુન સંબંધી સંયોગ થવાથી થાય છે. અર્થાત જ્યારે કોઈ જીવ ઉત્પન્ન થવાના હોય તે સ્ત્રી અને પુરૂષના કર્મના ઉદયથી પ્રેરિત મૈથુન નામને વિલક્ષણ સંયોગ થાય છે. તે સંગના કારણે ગર્ભ ધારણ થાય છે. જીવ તે ગર્ભમાં ઉત્પન્ન થાય છે. સૌથી પહેલાં તે માતા પિતાના સ્નેહ (રજવાય) નો ઉપ ભંગ કરે છે. તે ગર્ભમાં તે જ સ્ત્રી, પુરૂષ, અથા નપુંસકના રૂપથી કર્મ પ્રમાણે ઉત્પન્ન થાય છે. વિગેરે સઘળું કથન મનુષ્ય પ્રમાણે સમજવું સ્પષ્ટ सू०.५१ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy