________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.३ आहारपरिशानिरूपणम् ३९५ जहा उरपरिसप्पाणं नाणतं, ते जीवा डहरा समाणा माउगात्त सिणेहमाहारांति आणुपुव्वेणं वुड्डा वणस्तइकायं तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं णाणाविहाणं खचरपंचिंदियतिरिक्खजोणियाणं चम्म पक्खीणं जाव मक्खायं ॥सू०१५।५७॥
छाया-अथाऽपरं पुराख्यातं नानाविधाना जलचराणां पञ्चेन्द्रियतिर्यग्यो निकानाम्, तद्यथा मत्स्यानां यावत् शिशुभारागाम्, तेषां च खलु यथाबीजेन यथाऽनकाशेन स्त्रिगः पुरुषस्य च कर्मकृतस्तथैव यावत तत एकदेशेन ओनमाहारयन्ति । आनुपूर्या वृद्धाः परिपाकमनुप्राप्ताः ततः कायादभिनिवर्तमानाः अण्डमेके जनयन्ति पोतमेके जनयन्ति, तस्मिन् अण्डे उद्भिद्यमाने स्त्रियमे के जनयन्ति पुरुषमेके जनयन्ति, नपुंसकमे के जनयन्ति । ते जीवा दहराः सन्तः अपों स्नेहमाहारयन्ति आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान् ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां नानाविधानां जलचरपश्चेन्द्रियतिर्यग्योनिकानां मत्स्यानां शिंशुमाराणां शरीराणि नानावर्णानि यावदाख्यातानि ।
अथाऽपरं पुराख्यातं नानाविधानां चतुष्पदस्थल वरपश्चेन्द्रियतिर्यग्योनिकानां, तद्यथा-एकखुराणां द्विखुराणां गण्डीपदानां सनखपदाना, तेषां च खलु यथा बीजेन यथावकाशेन स्त्रियाः पुरुषस्य च कर्मकृतो यावन्मैथुनप्रत्ययिको नाम संयोगः समुत्पद्यते, ते द्वयोरपि स्नेहं संचिन्वन्ति, तत्र खलु जीवाः स्वीतया पुरुषतया गाव विवर्तन्ते, ते जीवाः मातुरात पितुः शुक्रमेवं यथा मनुष्याणा स्त्रियमप्ये के जनयन्ति पुरुषमपि नपुंसकमपि । तें जीवा दहराः सन्तः मानुः क्षीरं सपिराहारयन्ति । आनुपूज्या वृद्धाः वनस्पतिकार्य सस्थावरांश्च माणान् ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । आराण्यपि च खलु तेषां नानाविधानां चतुष्पदस्पल परपश्चेन्द्रियतिर्यग्योनिकानाम् एकखुराणां यावत् सनख पदानां शरीसणि नानावर्णानि यावदाख्यातानि।
अथाऽपरं पुराख्यातं नानाविधानामुरःपरिसर्प स्थलचरपञ्चन्द्रियतिर्यग्योमिकानाम्, तद्यथा-महीनामजगराणामाशालिकानां महोरगाणाम् । तेषां च खलु यथा पोजेम यथाऽवकाशेन खियाः पुरुषस्य यावद् अत्र खलु मैथुनमेव तच्चैवावतम् ।
For Private And Personal Use Only