________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मयार्थबोधिनी टीका द्वि. श्र. अ. ३ आहारपरिज्ञानिरूपणम्
'जणयंति' स्त्री भावमेके जनयन्ति - स्त्री स्वरूपेण समुत्पद्यन्ते - जन्म गृह्णन्ति 'पुरिसं वेगया जणयंति' पुरुषभावमेके जनयन्ति पुरुषरूपेणाऽपरे समुपयन्ते, 'कुं सगं वेगया जणयंति' नपुंसकभार मेके जनयन्ति नपुंसकरूपेण समुत्पद्यन्ते, जीवा डहरा समाणा' ते जीवाः गर्भनिर्गता बालाः सन्तः 'माउक्खीरं सर्व आहारेति' मातुः क्षीरं दुग्धं सर्विश्वाऽऽहारयन्ति-मातुरुदसनिःसृताः मातु स्तनाभ्यां निरसृतं दुग्धं बालरूपेण वृद्धाः सन्तः सर्पि घृतमाहारयन्ति, 'आणु: पुवेणं बुड्ढा ओषणं कुम्मासं उसथावरे य पाणे ते जीवा आहारे ति' गर्भान्निर्ग च्छन्तः पूर्वजन्माभ्याससंस्कारवशात् स्तन्यं पिवन्तो विकशन्तः, आनुपूर्व्येण क्रमशः प्रवृद्धाः ओदन कुल्माषादिकं सस्थावरांव माणान् अन्नादौ पतितान् सस्थावरान् जीवानां शरीराणि ते जीना आहारयन्ति, 'ते जीवा अ हारेति पुढवीरं जाव साविक संत' ते जीवा आहारयति पृथित्रीशरीरं यावत् सरूपी स्यात्, पृथिव्यादिकायान भुक्त्वा तान् स्वस्वरूपेण परिणमयन्ति इति । 'अरे विवणं तेर्सि गाणारहाणं मस्सगाणं' अपराण्यपि च खलु तेषां नानाविधानां मनुष्यागाम् 'कग्मभूमगाणं' कर्मभूमिकानाम् 'अक्रम्म भूमगाणं' अकर्मभूमिकानाम् ' अंतर
For
Acharya Shri Kailassagarsuri Gyanmandir
बाहर आते हैं और कोई स्त्री रूप में, कोई पुरुष रूप में और कोई नपुंसकरूप में जन्म ग्रहण करते हैं। तत्पश्चात् वे माता के स्तनों से निक लने वाले दूध का आहार करते हैं और जब कुछ बडे हो जाते हैं तो घुन का आहार करते हैं। तात्पर्य यह है कि गर्भ से निकलते ही पूर्व जन्म के अभ्यास के संस्कार के वश से माता का दूध पीते हैं। फिर अनुक्रम से वृद्धि को प्राप्त होते हुए ओदन (मान) कुल्माष तथा स और स्थावर जीवों का आहार करते हैं। वे जीव पृथ्वीका आदि के शरीरों का भक्षण करते हैं और उसे अपने शरीर के रूप करते हैं। उन कर्मभूमिज, अकर्मभूभिज, और अन्तदपि
में परिणत मनुष्यों के
સ્ત્રીપણાથી, કાઈ પુરૂષ પશુાથી, અને કાઈ નપુંસક પણાથી જન્મ ગ્રહેણુ કરે છે. તે પછી તેઓ માતાના સ્તનમાંથી નીકળતારા દૂધને માહાર કરે છે. અને જ્યારે કઇક માટા થાય છે, ત્યારે ઘીને! અહાર કરે છે તાપ એ છે કે−ગમ થી નીકળતાં જ પૂત્ર જન્મના અભ્યાસના સસ્કાર વશાત્ માતાનુ દૂધ પીવે છે, તે પછી અનુક્રમથી વધતાં એદન (ભાત) કુમાાંશ તથા ત્રસ અને સ્થાવર જીવાને આહાર કરે છે. તે જીવા પૃથ્વીકાય વિગેરેના શરીરનું ભક્ષણ કરે છે. અને તેને પેાતાના શરીરપણાથી પરિમાવે છે, તે
For Private And Personal Use Only