SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ૩૮૨ चत्वार आलापकाः-वृक्षतृणौषधिहरितादिभेदाः कथिताः तथा उदकपकरणे उदकयोनिकवृक्षेष्वपि चत्वारो वक्तव्याः किन्तु उदकयोनिको वनेषु वृक्षेषु एक एव भेो ज्ञातव्यः, अभ्यारुहाणां वगानामोषधीनां हरितानामपि चत्वार आलापका भणितव्याः प्रोक्तव्याः एकैकम् - प्रत्येकश इति । अन्येऽ पे भेदा वनस्पतिविशेषाणां वीरैरुपदिष्टाः तथाहि - 'अहावरे' अथाऽपरम् 'पुरकखायें' पुरा ख्यातम् - पूर्वस्मिन्काले प्रतिपादितम् 'इहेगड्या' इहेकतये 'सत्ता' सच्चा:- वनस्पतिविशेषाः उदकीयाः, 'उदगजोणिया' उदकमोनिकाः उदकमेव योनि रुत्पत्तिस्थानं येषां तें तथा उदकोत्पत्तिकाः 'उद्गसंवा' उदके सम्मान्ति ये ते तथाउदकस्थितिका: 'जात्र कम्पनियाणेणं' यावत्कर्मनिदानेन स्वकर्मप्रेरिताः सन्तः 'तत्थ बुकमा ' तत्र व्युत्क्रमाः जले वर्द्धमानाः, 'णागाविह जोगिएसु उदएस' नानाविघयोनिषद के उदगत्ताएं उदकतया अनेकप्रकारकाः जलादेवोत्पद्यमा नास्तत्र स्थितिकास्तत्रैव विद्यमानाः परिवर्द्धमानाः स्वकर्मप्रेरिताः विविधजातीयकजलेषु उदक- कवक - पनक - शैवाल - पद्मादिखरूपेण समुत्यन्ते जीवा वनस्पतिविशेषाः, 'उद्गत्ताए' इत्यारभ्य 'पुत्रखलच्छिमवत्तार' इत्यन्तः पाठो यथा व्याख्यात एव द्रष्टव्यः एतेषां वनस्पतिविशेषाणां लौकिकं नाम लोकादेव 'यदि संभ वेत्' अवगन्तव्यम् । इह तु छायामात्रमेव पर्याप्तम् । 'ते जीवा तेसि णाणाविह यहां एक ही भेद जानना चाहिए। अध्यारुह, तृग, ओषधि और हरित के भी चार आलापक कहना चाहिए । 1 तीर्थंकरों ने वनस्पति के अन्य भेद भी कहे हैं। वे इस प्रकार हैं कोई कोई जीव जलयोनिक, जलसंभव एवं जल में बढ़ने वाले होते हैं। वे अपने कर्म के वशीभूत होकर वहां उत्पन्न होते हैं और उदक, कवक, पनक, शैवाल, पद्म आदि वनस्पति रूप से जन्म लेते हैं । इन वन स्पतियों के लोक में प्रसिद्ध नाम यथासंभव लोक से ही समझना ભેદથી ચાર આલાપકેા કહ્યા છે, એજ પ્રમાણે પાણીના વિષયમાં કહેવાના નથી. અહિયાં એક જ ભેદ સમજવાના છે. અધ્યારૂહ, તૃણુ ઔષધિ અને રિત-લીલાતરીના પણ ચાર આલાપક સમજવા, ત થ કરાએ વનસ્પતિના ખીજા ભેદ પણ કહ્યા છે. તે આ પ્રમાણે છેકાઈ કાઈ જીવો જલયોનિક, જલ સંભવ, અને જલમાં વધાવાવાળા હોય છે. તેઓ પેાતાના કને વશ થઈને ત્યાં ઉત્પન્ન થાય છે. અને ઉક, કવક પનક, શેવાળ પદ્મ વગેરે વનસ્પતિ પણાથી જન્મ લે છે. આ વનસ્પતિયાના લેકમાં પ્રસિદ્ધ નામે યથાસંભવ લેાકેાથી જ સમજી લેવા જોઇએ. અહિં For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy