________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थयोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३७७ पुक्खलीच्छभगाणं सरीरा णाणावण्णा जाव भक्खायं एगो चेव आलावगो ॥सू०१२॥५४॥
छाया--अथाऽपरं पुराऽख्यातम् इहैकतये सत्वाः पृथिवीयोनिकाः पृथिवीसम्भवाः यावत् कर्मनिदानेन तत्र व्यु-कपा-नानाविधयोनिकासु पृथिवीषु आयतया वायतया कायतया कूहणतया कन्दुकतया उपनिहिकतया निर्वहणि तया सच्छ.
तया छत्रकतया वासानिकतया कातया विवर्तन्ते । ते जीवा स्तानां नानाविधयोनिकानां पृथिवीनां स्नेहमारयन्ति, तेऽपि जीवा आहायन्ति पृथिवीशरीर यावत् स्यात् । अपराण्यपि च खलु तेषां पृथिवी योनि का नामार्याणां यावत् कूराणां शरीराणि नानावर्णानि यावदाख्यातानि एक वाऽऽ लापकः शेवयो न सन्ति । यथाऽपरं पुराख्यातम् इहैकतये सचा उदकयोनिका उदकसम्भाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधयोनिकेषु उदकेषु वृक्षनया विश्र्तो। ते जीवा स्तेषां नानाविधयोनिकानामुदकानां स्नेहमाहारयति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषामुदकयोनिकानां वृक्षाणां शरीराणि नानावर्णानि यावदाख्यातानि! यथा पृथिवीयोनिकानां वृक्षाणां चत्वारो गमाः, अध्यारुहाणामपि तथैव तृगानामोषधीनां हरितानां चत्वार पालापका मणितव्या एकैकम् । अथाऽपरं पुरारुपातमिहकतये सत्चाः उदायोनिका उदकसंभवा रावत् कमनिदानेन तत्र न्युत्क्रमाः, नानाविधयोनिकेषु उदकेषु उदकतया अवतया पनकतया 0 वालतया कलम्बु तथा हडतया कसे रुकतया कच्छ. भाणियतया उत्पलतया पद्मतया कुमुदतया नलिनतया सुभगतया सुगन्धिकतया पुण्डरीकमहापुण्डरीकतया शतपत्रतया सहस्रपत्राया एवं कल्हारकोकनदतया अर. विन्दतया तामरसतया विसविसमृणालपुष्करतया पुष्कराक्षकतया विवर्तन्ते, ते जीवा स्तेषां नानाविधयोनिकानामुदकानां स्नेहमाहारयन्ति । ते जीवा आहार, यन्ति पृथिवीशरीरं यावत् स्यात्, अपराण्यापि च खलु तेषामुदकयोनिकानामुदकानां यावत् पुष्कराक्षकाणां शरीराणि नानावर्णानि यादाख्यातानि। एकश्चैव आलापकः ।।५०१२-५४॥
टीका--पुनरप्याह-'अहावर' अथाऽारम् 'पुरकखायं पुराख्यातम् 'इहेगा. या सत्ता' इहैकतये सत्या-वनस्पतिमाणिनः 'पुढचीजोणिया' पृथिवीयोनिकाः
'अहावरं पुरक्खाय' इत्यादि। टीकार्थ-तीर्थकर भगवान ने वनस्पति का अन्य भेद भी कहा 'अहावर पुरक्खाय' या ટીકાર્ય–તીર્થકર ભગવાને વનસ્પતિના અન્ય-બીજા ભેદ પણ કહ્યા सू० ४८
-
-
For Private And Personal Use Only