SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् तया यावद् वीजतया विवर्तन्ते, ते जीवास्तेषामध्यादयोनिकानामध्यारहाणां स्नेहमाहारयन्ति, यावदपराण्यपि च खलु तेषामध्याहयोनिकानां मूलानां यावत् बीजानां शरीराणि नानावर्णानि याबदाख्यातानि ।सू०८-५०॥ । टीका--'अहावर पुरक्खाय' अथापरं पुराख्यातम्, श्रीतीर्थकरेग अध्यारुहवृक्षाणामपरोऽपि प्रकारः कथितः, स च तमें। विशदयन्नाह-तथाहि-'इहेगइया' इहैकतये सत्त्वाः जीश भवन्तीति शेषः, 'अज्झारोहजोणिया अज्झारोहसंभवा' अंध्यारुहयोनिका अध्यारुइसम्भाः 'जार कम्मनियाणेणे' यावत्कर्मनिदानेनकर्मकारणेन 'तत्य बुक्समा तत्र व्युत्क्रमाः 'अज्झारोहजोगिएस' अध्यारुहेयोनिकेषु 'अज्झारोहेसु' आध्यारुहेषु 'मूलत्ताए' मूल नया 'जाव बीयत्ताए विउ. इंति' यावद् बीजतया विवतन्ते,-मूळकन्दस्कन्ध शाखापवालात्रपुष्पफलवी नान्तस्वरूपेण जायन्ते, ते जीवा तेर्सि' ते जोया मूलादारभ्य बीजान्तोकारेण जायमाना, तेषाम्-'अज्झारोहजोणियाण' अध्यारुहयोनिकानाम् अज्झारोहाणं' अध्यारहाणाम् ‘मिणेह माहारेति' स्नेहम्-ग्नेहभावमाहारयन्ति-उपभुञ्जते, 'जाव' यावत् 'अरे विय गं' अपराण्यपि च खलु "तेर्सि' तेषाम् 'अज्झारोहजोणियाण' अध्यारुहयोनिकानाम्, 'मूलाण' मूलानाम् 'जाव' यावत् 'बीयाणं' 'अहावरं पुरक्खाय' इत्यादि । टीकार्थ-- तीर्थकर भगवान् ने अध्यारूह वृक्षों का एक अन्य प्रकार भी कहो है । उसी को स्पष्ट करते हैं कोई कोई जीव अध्यारूहयोनिक होते हैं, अध्यारूह वृक्षों में ही स्थित रहते हैं और वहीं बढ़ते हैं। वे अपने पूर्व कृत कर्म के अधीन होकर वहां आकृष्ट होते हैं और अध्यामहयोनिक अध्यारूह वृक्षों के मूल कन्द, स्कन्ध, शाखा, कोंपल, पत्र, पुष्प, फल, बीज आदि रूप से उत्पन्न होते हैं । ये मूल कंद आदि के जीव उन अध्यारुहयोनिक अध्यारुह वनस्पति जीवों के 'अहावरं पुरस्खाय” त्या ટકાથ–તીર્થકર ભગવાનોએ અધ્યારૂહ વૃક્ષને એક બીજા પ્રકાર પણ કહેલ છે. હવે તેને સ્પષ્ટ કરીને બતાવે છે – કોઈ કોઈ જી અધ્યાસહ નિવાળા હોય છે. અધ્યારૂહ વૃક્ષે માં જ સ્થિત રહે છે. અને અધ્ય રૂહવૃક્ષમાં જ વધે છે તેઓ પોતાના પૂર્વકૃત કર્મને અધીન થઈને ત્યાં આકૃષ્ટ થાય छे. सन अध्या३७योनि सध्या३७ साना भूण४४, ४ध, शामा-1, કંપળ પત્ર–પાન, પુષ્પ, ફળ બી વિગેરે રૂપથી ઉત્પન્ન થાય છે. આ મૂળ, કદ, વિગેરેના જીવે તે અધ્યારૂહ નિવાળા અધ્યારૂ વનસ્પતિ ના स०४७ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy