SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका डि. शु. भ. ३ आहारपरिशानिरूपणम् सरीरा णाणावण्णा णाणागंधा जाव णाणाविहसरीरपोग्गल विउदिया । ते जीवा कस्मोववन्नगा भवतीति मक्खायं ॥ सू० ४ ४६ ॥ छाया - अथाऽपरं पुराख्यातम् इहैकतये सच्चा वृक्षयोनिका वृक्षसंभवा वृक्षव्युत्क्रमाः, तद्योनिका स्वरसंभवा स्तदुपक्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, वृक्षयोनिकेषु वृक्षेषु मूलतया कन्दतया स्कन्धतया वक्तया सालतया: प्रवालतया पत्रतया पुष्पतया फलतया बीजतया विवर्त्तन्ते । ते जीवा स्तेषां वृक्षयोनिकानां वृक्षाणां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरमप्तेजोवायु वनस्पतिशरीरं नानाविधानां सस्थावराणां प्राणानां शरीरमवित्तं कुर्वन्त । परिविध्वस्तं तच्छरीरं यावत् सारूपीकृतं स्यात् । अपराध्यपि च खल तेषां वृक्षोनिकानां मूलानां कन्दानां स्कन्धानां स्वचां शालानां मत्रालानां यावद् बीजानां शरीराणि नानावर्णानि नानागन्धानि यावनानाविधशरीर पुद्गल विकारितानि भवन्ति । ते जीवाः कर्मोपपन्नका भवन्तीत्याख्यातम् ॥०४-४६ ।। टीका - 'अहावरं ' अथाऽपरम् 'पुरखखायं' पुराख्यातम् - पुरा - पूर्वस्मिन् काळे देवासुरपरिषदि आख्यातम्, तीर्थकरेण वनस्पतिजीवानाम् अन्येऽपि मेद प्रभेदाः कथिताः उपलक्षणाद् वर्त्तमानेऽपि भविष्यत्कालेऽपि वनस्पतिनिरूपणं ज्ञेयम् ते इसे सन्ति । तथाहि 'रहेगा' इकतये 'सत्ता' सच्चा:- जीवा', 'रुखजोणिया ' वृक्षयोनिका, वृक्षाः योनिः - उत्पत्तिस्थानं येषां ते तथा 'रुक्ख से भवा' वृक्षसम्मत्राः- वृक्षात् समुत्पद्य वृक्षे एव स्थितिमन्तो विद्यमाना इत्यर्थः । तथा 'अहावरं पुरकखायं' इत्यादि । टीकार्थ- पूर्वकाल में तीर्थकर भगवान् ने समवसरण में विराजमान होकर वनस्पतिकाय के अन्य भेद प्रभेद भी कहे हैं। उपलक्षण से यह भी समझ लेना चाहिए कि वर्तमान कालीन तीर्थकर कहते हैं और afarsenior तीर्थकर कहेंगे। वे भेद प्रभेद इस प्रकार हैं . कोई कोई जीव वृक्षोनिक वृक्ष से उत्पन्न होने वाले वृक्ष में स्थित रहने वाले और वृक्ष में वृद्धि पाने वाले होते हैं। ये जीव कर्म के 'अहावर' पुरखायं' इत्याहि ટીકા પૂર્વકાળમાં તીય કર ભગવાને સમવસરણમાં બિરાજમાન થઇને વનસ્પતિકાયના બીજા પણ ભેદ અને પ્રભેદ કહ્યા છે. ઉપલક્ષણથી એ પણ - સમજી લેવુ' જોઈ એ કે-વર્તમાન કાળના તીથ કર કહે છે, અને ભવિષ્ય કાળના તીર્થંકરા કહેશે. તે ભેક પ્રભેદ આ પ્રમાણે છે.— કાઈ ફાઈ જીવા વૃક્ષચેાનિક વૃક્ષામાંથી ઉત્પન્ન થવાવાળા, વૃક્ષમાં સ્થિત રહેવાવાળા, અને વૃક્ષમાં વધાવાળા હાય છે, આ જીવે. કમને વશ થઈને For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy