________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसत्रे पोंडरीयं उपिणक्खिस्तामि त्तिकटु इइ वुच्चा से भिक्खू णो
अभिकमे तं पुक्खारणिं तीसे पुश्खरिणीए तीरे ठिच्चा सदं कुंजा-उप्पयाहि खलु भो पउमवरपोंडरीया! उप्पयाहि, अह से उप्पइए पउमवरपोंडरीए ॥सू०६॥ ... छाया-अथ भिक्षु रूक्ष स्तीरार्थी खेदज्ञो यावद् गतिपराक्रमज्ञः अन्यतरस्या दिशोऽनुदिशो वा आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकं यावत् प्रतिरूपम् । तान् तत्र चतुरः पुरुषजातान् पश्यति महीणान् तीराद् अमाप्तान पद्मवरपुण्डरीकम् नो आवे नो पाराय अन्तरापुष्करिण्याः सेये निषण्णान् । ततः खलु स भिक्षुरेवमवादीतू-अहो ! खलु इमे पुरुषा अखेदशा यावत् नो मार्गस्य गतिपराक्रमज्ञाः यतः एते पुरुषा एवं मन्यन्ते-वयमेतत् पावरपुण्डरीकमुन्निक्षेप्स्यामः न च खल्वेतत् पद्मवरपुण्डरीकमेवमुन्निक्षेप्नुव्यं यथा खरवेते पुरुषा मन्यन्ते। अहमस्मि भिक्षु रूक्षस्तीरार्थी खेदज्ञो यावद् मार्गस्य गति. पराक्रमशः अहमेतत् पावरपुण्डरीकम् उन्निक्षेप्स्यामीति कृत्वा इन्युक्त्वा स भिक्षु नौ अभिकामति तां पुश्करिणीं तस्याः पुष्करिण्यास्तीरे स्थित्वा शब्दं कुर्यात्-उत्पत खल भोः पनवरपुण्डरीक ! उत्स्त, अथ उत्पतितं तत् पनवरपुण्डरीकम् ॥१६॥
टीका-'अह' अथ-अनन्तरम् 'लूहे' रूक्षः-रागद्वेषाभ्यां रहितत्वात् रूक्ष. इस क्षः 'तीरट्ठी' :तीरार्थी-संमारसागरस्य पारगमेच्छुः 'खेयन्ने' खेदज्ञःवस्तुतः षड्जीवनिकायखेदविषयकज्ञानवान्, न तु पूर्वपुरुषवत् वस्तुतोऽखेदः । 'जाव गइपरकणण्ण' यावद् गतिपराक्रमज्ञः, गतिपराक्रमयोर्शाता-मोक्षमार्गाराधनरीतिमर्मज्ञः, अत्र यावत्पदेन-कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो _ 'अह भिक्खू लहे तीरट्ठी' इत्यादि।
टीकार्थ-तदनन्तर रागद्वेष से रहित होने के कारण रूक्ष, संसार सागर का पार पाने का अभिलाषी, षटू जीवनिकायों के खेद को जानने वाला-पहले वाले पुरुषों के समान अनजान नहीं, यावत् गति और पराक्रम को जानने वाला 'यावत्' शब्द से कुशल, पण्डित, व्यक्त,
'यह भिक्खू लहे तीरट्ठी' त्यादि
ટીકાથે–ત્યાર પછી રાગદ્વેષ વિનાના હોવાના કારણે રૂક્ષ, સંસાર સાગરની પાર પામવાની ઈચ્છાવાળે, ષટુ જીવનિકાના ખેદને જાણવાવાળોઅજાણ નહીં ચાવત્ ગતિ અને પરાક્રમને જાણનાર યાવત્ શબ્દથી કુશળ,
For Private And Personal Use Only