________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. अ. ३ आहारपरिज्ञानिरूपणम्
मूलम्-अहावरे पुरक्खायं इहेगइया सत्ता रुख जोणियां रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थ वुक्कमा रुख जोणिसु रक्खेसु रुक्खत्ताए विउदृति, ते जीवा तेसिं पुढवीजोणियाणं रुक्खाणं सिंणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं, तसथावराणं पाणाणं सरीरं अचित्तं कुन्नति, परिविद्धत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि य क तेसिं रुक्ख जोणियाणं रुक्खाणं सरीरा णाणावन्ना जाव ते जीवा कम्मोववन्ना भवंतीतिमक्खायं ।।सू०३॥४५॥
छाया-आयाऽपर पुराऽऽध्यातम् इहैकतये सवाः वृक्षयोनिका, वृक्ष सम्भवाः वृक्षव्यु-क्रमाः । तयोनिका स्तत्संभगस्तदुपक्रमाः कर्मोपगाः कर्मनिदा नेन तत्र व्युत्क्रमाः वृक्षयोनिकेषु वृक्षेषु वृक्षतण विवर्तन्ते । ते जीवा स्तेषां पृथिवीयोनिकानां वेशागां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीर मप्तेजोवायुननस्पतिशरीरम् । त्रप्तस्थावरागां पाणानां शरीरमवित्तं कुर्वन्ति । परिविध्वस्तं तच्छरीरं पूर्वाहारितं त्वचाहारित विपरिणामितं स्वरूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानां वृक्षाणां शरीराणि नानावर्णानि यावत्ते.. जीवाः कर्मों वपन्नका भवन्तीत्याख्यातम् ।।मू०३-४५॥
. टीका-सर्वमप्यत्र पूर्वमूत्र समानमेव । आः पूर्वसूत्रव्याख्यानेन व्याख्यात.' मेव भवतीति ॥सू०३-४॥
मूलम्-अहावरं पुरक्वायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खबुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थ वुक्कमा रुक्खजोणिएसु सखेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए
For Private And Personal Use Only