________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
समयार्थबोधिनी टीका वि. श्रु. अ. ३ आहारपरिशानिरूपणम् भत । जाणारसा' नानासानि-पृथि रपेक्षया विभिन्नरसयुक्तानि, 'गाणा. फास नानास्पानि तदपेक्षया विभिन्नस्पर्शवनि, 'गाणासंठणमंठिया नाना संस्थानसंस्थितानि, अनेकपकारकसंस्थानयुक्तानि। 'गागाविहसरीपुर गालविरः वित्ता' नानाविधशरीरपुद्गलविकारितानि-नानारसीयविपाका नानापुद्गलोपचयार मुरूप संस्थाना हाल्पसंहननाश्च स्युरिति भावः।
ननु जीवा वृक्षरूपेण पृथिव्यादिभ्यो जायन्ते, तत्र परमेश्वरः कारणम्, कालादि वी कारणं स्यात् इत्याशङ्का परिहरति-'ते जीमा कम्पोचवन्ना भवति सिमक्खाय' ते जीशः कोपपन्ना भवन्ति, न तु तत्रेश्वरः कालो वा कारणम् । वृक्षशरीरधारणे स्वकृतं कमैन हेतुर्भवति, न कालादिरिति तीर्थकरराख्यातम्कवितामिति ॥०१-४३ ॥
मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता रुक्खजोणिया रुखसंभवा रुखवुकमा, तज्जोणिया तस्संभवा तदुवककमा कम्मोवगा कम्मणियाणेणं तत्थ वुक्कमा पुढवीजोणिएहि सखेहि रुक्खताए विउद॒ति, ते जीवा तेसिं पुढवी जोणियाणे रुक्खाणं सिणेमाहारेंति, ते जीवा आहारैति पुढवीसरीरं आउ. तेउवाउवणस्तइसरीरं, णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति, परिविद्धत्थं तं सरीरं पुवाहारियं तया.
वे जीव वृक्ष के रूप में पृथपी आदि से उत्पन्न होते हैं तो उनकी उत्पत्ति में परमेश्वर अथवा काल आदि कोई कारग होगा ? इस शंका का निवारणार्थ सूत्रकार कहते हैं-वे जीव अपने कर्मों के वशीभून होते हैं। ईश्वर या काल कारण नहीं है परन्तु वृक्ष का शरीर धारण करने में उनके द्वारा कृन कर्म ही कारण होता है। ऐमा तीर्थकर भगवन्तों ने कहा है ॥१॥
તે જો વૃક્ષઝાડના રૂપથી પૃ ી વિગેરેમાંથી ઉત્પન્ન થાય છે. તે તેની ઉત્પત્તિમાં પરમેશ્વર અથવા કાળ વિગેરે કઈ કારણ હશે ? અ. શંકાનું નિવારણ કરતાં સૂત્રકાર કહે છે કે-તે બીજે પિતાના કર્મોને વશ હેમ છે. ઈશ્વર અથવા કાળ તેમાં કારણ નથી. પરંતુ વૃક્ષનું શરીર ધારણ કરવામાં તે દ્વારા કરેલા કર્મો જ કારણ હેય છે. એ પ્રમાણે તીર્થકર ભગવાને એ डेछ. सू. १॥
स०४५
For Private And Personal Use Only