SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् द्वादशक्रियास्थानेषु विद्यमानाः जीवाः कथमपि सर्वदुः वनामन्तम् ‘णो करें तिवा' नो कुर्वन्ति, वर्तमानकालेऽपि द्वादशक्रियास्थानेषु विद्यमानाः ‘णो करिस्सति वा नो करिष्यन्ति वा-सर्वदुःखानामित्यनुपञ्जनीयम् । द्वादशक्रियास्थानेषु विध.. मानस्य मोक्षाचसंभवं दर्शषित्वा, त्रयोदशक्रियास्थाने विद्यमानस्य मोक्षादिसंभावनां दर्शयति-'एयंसि चेन तेरसमे किरियाठाणे' एतस्मिन्नेव त्रयोदने क्रियास्थाने 'वट्टमाणा' वर्तमानाः 'जीवा' जीवा: 'सिम्झिनु' असिध्यन्-सिद्धि गताः 'बुझिंमु' अबुयन्-बोधं प्राप्तवन्तः 'मुच्चिसु' अमुञ्चन् संसारकान्तारम् 'परिणिनाइंसु' परिनिवृत्ताः-मोक्षमधिगतवन्तः 'जाव सव्व दुक्खाणं अंतं करें सुझ यावत्सर्वदुःखानामन्तमकार्षुर्वा । अतीतकाले ये-एतस्य त्रयोदशस्थानस्य-आसे. वनादहचोऽभवन् दुःखान्तकराः 'करंति वा' कुन्ति वा, वर्तमानेऽपि बहवो दुःखान्तकरा भवन्ति, भविष्यन्ति च-नविष्यतिकाले सर्वदुःखाऽन्तकारा बहवः, 'एवं से मिक्खू एवं स भिक्षुः एवम्-अनेन प्रकारेण द्वादशक्रियास्थानस्य वर्जयिता -भिक्षुः 'आयट्ठी' आत्मार्थी-आत्मनोऽर्थः आत्मार-मोक्षप्राप्तिलक्षणः स विद्यते यस्य स तथा, 'आयहिए' अस्महितः आत्मनः हितं कल्याणं यस्य स तथा, 'आयगुत्ते' आत्मगुप्ता-आत्मा गुप्तो यस्य स तथा, 'आयनोगे' आत्मयोगः कुशलमनः प्रवृत्तिरूपः स यस्यास्ति स तथा, 'आयपरकमें आत्मपराक्रमः-आत्मनि इस प्रकार वाहर क्रिया स्थानों में विद्यमान जीवों के लिए सिद्धि आदि की प्राप्ति असंभव है, यह दिखलाकर अब तेरहवे गुग स्थान में विद्यमान जीवों को मोक्ष प्राप्ति आदि संभव दिखलाते हैं-तेरहवें क्रिया स्थान में वर्तमान जीवों में सिद्धि प्राप्ति की है, केवल ज्ञान प्राप्त किया है संसार कान्तार से मुक्ति प्राप्त की है, परिनिर्वाग प्राप्त किया है यावत् समस्त दुःखों का अन्त किया है । वर्तमान काल में जो इम क्रिया स्थान में वर्तमान हैं और भविष्यत् में वत्तो, उन्हें सिद्धिमुक्ति प्राप्त होगी। उनके समस्त दुखों का अन्त होगा। આ રીતે બાર કિયા સ્થાનમાં રહેવાવાળા જેને માટે સિદ્ધિ વગે. રની પ્રાપ્તિ અસંભવ છે. એ બતાવીને હવે ૧૩ તેરમાં ગુખાનમાં રહેલા અને મોક્ષની પ્રાપ્તિનો સંભવ વિગેરે બતાવે છે. ૧૩ તેરમા કિયા સ્થાનમાં રહેવાવાળા જ સિદ્ધિ પ્રાપ્ત કરે છે, કેવળજ્ઞાન પ્રાપ્ત કરે છે. સંસાર રૂપી કાન્તા૨-જગલમાંથી મુક્તિ પ્રાપ્ત કરી છે. પરિનિવાણ પ્રાપ્ત કરે છે. યાવત્ સઘળા દુઃખને અંત કરેલ છે. વર્તમાન કાળમાં જેઓ આ કિયાસ્થાનમાં રહેલા છે, અને ભવિષ્યમાં આ ક્રિયાસ્થાનમાં રહેશે. તેઓને સિદ્ધિ અને મુક્તિ પ્રાપ્ત થશે. અને તેઓના સઘળા દુખેને અંત થશે. '. सु०४४ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy