SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ सूत्रकृताङ्गसूत्रे , ar खलु ये ते श्रमणा माहना एवमाख्यान्ति - कथयन्ति यावत् प्ररूपयन्ति छोकेभ्यः, किन्ते प्रतिपादयन्ति तत्राह - 'सव्ये पाणा जात्र सव्वे सत्ता हतब्बा' सर्वे प्राणाः यावत् सर्वे जीवाः सर्वे भूताः सर्वे सचाः हन्तव्याः दण्डादिविस्वाडयितव्याः 'अज्जावे पन्ना' आज्ञापयितव्याः अनभिमतकार्येषु प्रवर्त्तयितव्या 'परिषेच्या परितावेयन्ना किलामेयन्वा उदवेयन्त्रा' परिग्रहीतव्याः- दासदासीरू पेण परिग्रहेण स्वाधीने नेतव्याः परितापयितव्याः - अन्नपानाय वरोधेन ग्रीष्मातपादौ स्थापनेन पीडनीयाः, क्लेशयितम्याः- तत्र क्लेशो बन्धनादिना खेदोत्पादनम्, उपद्रावयितव्याः- विपशखादिना मारयितव्याः एवमुपदिशन्ति, ते श्रमणाः परतीर्थिकाः एवमुपदिशन्तः एवं क्रोशन्तम, हिंसाजन्यपापफलमाह से भागेतुबाए' ते आगामिनि छेशप, यथेदानों तान् छिन्दन्ति तथा भविष्यकाळे इहैवजन्मनि भवान्तरे वा स्वयमपि उच्छिन्ना भविष्यन्तीति-स्वोच्छेदाय 'ते आगंतुभेयाए' ते अगामिनि भेदाय - भविष्यत्काले भेदनादि प्राप्त्यर्थम् 'जाब ते आगंतु जाइजरामरणजोणिजम्मण संसारपुणमवगन्भवासभवपर्वचकलं कळी भागिणो भविस्संति' यावत्ते आगामिनिजातिजरामरणयोनिजन्मसंसार पुनर्भवगर्भवासभत्रप जो श्रमण और ब्राह्मण ऐसा कहते हैं यावत् लोगों के सामने प्ररूपण करते हैं कि सभी प्राणियों, भूतों, जीवों और सत्वों का हनन करना चाहिए, दास-दासी रूप में ग्रहण करना चाहिए, उनको भोजन - पानी रोक कर अथवा धूप आदि में खडा करके संताप पहुंचाना चाहिए, बन्धन आदि में डालकर खेद उत्पन्न करना चाहिए, विष या शस्त्र आदि से मार डालना चाहिए, ऐसा कहने वाले, बकवाद करने वाले वे श्रमण और ब्राह्मण भविष्यत् काल में, इसी जन्म में अथवा आगामी जन्म में अपना ही छेदन-भेदन आदि करने वाले हैं, उन्हें आगे चलकर छिन्न-भिन्न होना पडेगा । उन्हें जाति नरक एवं निगोद જે શ્રમણુ અને બ્રાહ્મણ એવું કહે છે કે--યાવત્ લકાની સામે પ્રરૂપણા કરે છે કે સઘળા પ્રાણિયા, ભૂતા, જીવા અને સત્વેનુ હનન કરવું જોઇએ. તેએના આહાર-પાણી રોકીને અથવા તડકા વિગેરેમાં ઉભા રાખીને સતાપ પહેાંચાડવા જોઇએ. ધન વિગેરેમાં નાખીને તેઓને ખેદ કરાવવા लेडो, विष-अथवा शस्त्र विगेरेथी भारी नामवा लेहा थे. मेवु देवावा. ળામા મકવાદ કરવાવા, શ્રમણ અને બ્રહ્મણું ભવિષ્ય કાળમાં આાજ જન્મમાં અથવા આવનારા જન્મમાં પેાતાનુ' જ છેદન, ભેદન વિગેરે કરે છે, તેને પેાતાને જ આગળ પર છિન્ન, ભિન્ન થવું પડશે. તેઓને નરક અને નિગેાદ વિગેરેમાં ઉત્પત્તિ, જરા, મરણ, જન્મ પુનઃભવ, વારંવાર ભવ્ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy