SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 सूत्रकृतात्सूत्रे भवतीति मक्खायाई, तं जहा - किरियावाईणं अकिरियावाई अन्नाणियवाईणं वेणइयवाईणं, तेऽवि परिनिव्वाणमाहंसु, तेऽवि मोक्खमाहंसु तेऽवि लवंति सावगे । तेऽवि लवंति सावन्तारो || सू० २५॥४०॥ छाया -- एवमेत्र समनुगम्यमानाः अनयोरेव द्वयोः स्थानयोः सम्पतन्ति तद्यथा धर्मे चैत्र अधर्मे चैत्र उपशान्ते चैत्र अनुपशान्ते चैन, तत्र खलु योऽसौ प्रथमस्प स्थानस्य अधर्मपक्षस्य विभङ्ग एवमाख्यातः तत्र खलु अमूनि त्रीणि त्रिषष्टानि प्रावादुकशतानि भवन्ति इत्याख्यातानि तद्यथा- क्रियादिनाम क्रियावादिना मज्ञानवादिनां विनयवादिनाम् । तेऽपि परिनिर्वाणमाहुः, तेऽपि मोक्षमाहुः, तेऽपि लपन्ति श्रावकान् । 'तेऽविलपन्ति श्रावयितारः ॥ ०२६=४० ॥ टीका- 'एवमेव समणुगम्ममाणा' एवमेत्र समनुगम्यमानाः- रूपायमानाःसंक्षेपतो विचार्यमाणाः सर्वे पन्थानः 'इमेहिं चेन दोहिं ठाणेहिं समोयरंति' अनयो रेव धर्माधर्मयोः द्वयोः स्थानयोः संपतन्ति, 'तं जहा' तद्यथा-धम्मे चैव-प्रघम्मे 'चैव' धर्मे चैव अधर्मे चैव 'उवसंते चेत्र अणुवसंते चेव' उपशान्ते चैव - अनुपशान्ते धर्मक्षेप एवं सर्वमतानामन्त पत्रो भवति, इति ताभ्यां भिन्नपक्षस्य न संभवः, 'तत्थ णं जे से पढपस्स ठाणस्स अधम्मपक्खस्स विभंगें एवमाहिए' तत्र - तस्मिन् पक्षे - एतेषां माचादुकं - मवादानां समावेशस्तत्राह - ' तत्थ' इत्यादि । तत्र योऽन प्रथमस्य स्थानस्याऽधर्भपक्षस्य विभङ्ग एवमाख्यातः प्रथमपक्षस्य पूर्व 'एवमेव समणुगम्यमाणा' इत्यादि । S टोकार्थ-पही संक्षेप से कहा जाय तो सभी पक्ष इन दो स्थानों में अन्तर्गत हो जाते हैं, यथा-धर्म में और अधर्म में, उपशान्त में और में। तात्पर्य यह है कि परस्पर विरुद्ध धर्म पक्ष और अधर्म अनुपशान्त पक्ष में ही सब पक्षों क समावेश हो जाता है। इन दो से भिन्न तीसरा कोई पक्ष सम्भव नहीं है । 'एवमेव समम्ममाणा' त्याहि ટીકા”—જો સક્ષેપો કહેવામાં આવે તે સઘળા પક્ષે આ એ સ્થાનામાં 'તત થઈ જાય છે. જેમકે—ધમાં અને અધમમાં ઉપશાન્તમાં અને અને અનુપશાન્તમાં તપ એ છે કે-પરસ્પર વિરૂદ્ધ ધ પક્ષ અને અધમ પક્ષમાં જ સઘળા પક્ષાના સમાવેશ થઇ જાય છે. આ એ પક્ષથી ભિન્ન ત્રીજો ફોઈ પક્ષ સમ્ભવિત નથી. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy