________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गस्थे खिमनानि-खिंसनं इस्तमुखादिविकारपूर्वकमपमाननम् , 'गरहणायो' गर्हणागईणं गुर्वादिसमक्षे दोषमुद्धाट्य विरस्कर गम्, 'तज्जगाओ' तर्जनानिअंगुल्यादिना 'तालणाओ' ताडनानि-दण्डादिना, 'उच्चावया-गामकंटगा' उबावचाः-ग्रामकण्टकाः, तत्र उच्च पचाः अनेकविधाः अनुकूलाः, प्रतिकूला, ग्रामकण्टकाः श्रोत्रमनोहराश्च शब्दाः, 'बावीसं परीसहोवसम्गा' द्वाविंशतिः परीषहोपसर्गाः 'अहियासिज्जति' अधिसह्यन्ते-तेषां सहनं क्रियते इत्यर्थः, 'तमदं भाराहंति' तार्थ मोक्षपाप्तिलक्षणमाराधयनि कृतमतयः, 'तम आराहिता' बमर्थ-मोक्षमाप्तिलक्षगमाराध्य 'चरमेहि उस्सासनिस्तासेहि' चरमरन्तिमै रुच्छ्वासनिःश्वास: 'अणंत'. अनन्तम्-नास्ति-अन्तं-परिसमाप्तिस्य तत् अनन्तम्, 'अणुत्तरं' सर्वत उत्तमम्, 'निनाघायं निर्व्याघातम् व्याघातो बाधः विनाशो वा तद्रहितमिति निर्व्याघातम्, 'निरावरणं' निरावरणम्-सर्वथा आवरणरहितम्-कोऽपि नास्ति आच्छादयिता तादृशम् । 'कसिणं' कृत्स्नम्-सकलपदार्थविषयकं सम्पूर्णमिति, 'परिपुष्णं' परिपूर्णम्-लेशतोऽपि न्यूनतारहितम् स्वभावापेक्षया पौर्णमासीचन्द्रवदखण्डम्, 'केवलपरगाणदंसणं' केवलवरज्ञानदर्शनम्केवल बेष्ठज्ञानं दर्शनश्च 'समुप्पाडेति' समुत्पादयन्ति, बायाभ्यन्तरसाधनेन मोक्षआदि विकृत करके किया जाने वाला अपमान सहन किया था, गर्दा सहन की थी, तर्जना और ताड़ना सहन की थी, इन्द्रियों के अनेक प्रकार के प्रतिकूल विषयों को सहन किया था, वाईस परीषहों और विविध प्रकार के उपसर्गों को सहन किया था, उस प्रयोजन को अर्थात् मोक्ष को प्राप्त कर लेते हैं। उस प्रयोजन को प्राप्त करके अन्तिमश्वासों
वाखों में अनन्त, सर्वोत्तम, व्याघात (पाधा) से रहित, निरावरग सापूर्ण । सर्ववस्तुविषयक तथा प्रतिपूर्ण (पूर्णिमा के चन्द्रमा के समान अखण्ड) केवल ज्ञान और केवलदर्शन को प्राप्त कर लेते हैं । केवलज्ञान और केवल दर्शन की उत्पत्ति के पश्चात् सिद्धि प्राप्त करते हैं । उनको એટલે કે હાથ અથવા મુખ વિકૃત કરીને કરવામાં આવનારા અપમાનને સહન હ્યું હોય, ગહ સહન કરી હોય, તને સહન કરી હોય, અને તાડન હત કર્યું હોય, ઈન્દ્રના અનેક પ્રકારના પ્રતિકૂળ વ્યાપારને-પ્રવૃત્તિને સહન કરેલ હોય? બાવીસ પ્રકારના પરીષહે અને અનેક પ્રકારના ઉપસને સહન કરેલ હોય તે પ્રજનને અર્થાત મોક્ષને પ્રાપ્ત કરી લે છે, તે પ્રોજન પ્રાપ્ત કરીને છેલ્લા શ્વાસેચ્છવાસમાં અનંત, સર્વોત્તમ, વ્યાઘાત, (ખાવા)થી રહિત નિરાવરણ સપૂર્ણ (સર્વવતુ સંબંધી) તથા પ્રતિપૂર્ણપુનમના ચન્દ્રમાની જેમ અખંડ કેવળ જ્ઞાન અને કેવળ દર્શનની ઉત્પત્તિની
For Private And Personal Use Only