________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮૮
सुत्रकृतास्त्र भवई' दुर्लभबोधिकश्चापि भवति, स नारकिजीवः सदा कृष्णपक्षवानेव भवति-तथा भविष्यस्काले बोधिरपि दुर्लभा भवति-सम्यक्त्यमाप्तिरपि दुर्लभा भवतीत्यर्थः, 'एस ठाणे' एतत्स्थानम् 'अणारिए' अनार्यम् 'अकेवले जाव असम्बदुक्खपहीणमग्गे' अकेवलम्-केवलज्ञानरहितम् अपरिपूर्णम्-अन्यायकम् अशुद्धम् अशल्यकर्त. कम् असिद्धिमार्गम् अमुक्तिमार्गम् अनिर्माणमार्गम् अनिर्वाणमार्गम् , तथा-असर्व दुःखपहीणमार्गम् , सर्वदुःखानां तत्र विनाशो न भवति । 'एगंतमिच्छे' एकान्ततो मिथ्या तथा-'असाहु' असाधु-अशोभनम् 'पढमस्स' प्रथमस्य 'ठाणस्स' स्थानस्य 'अधम्मपक्खस्स' अधर्मपक्षस्य 'विभंगे एवमाहिए' विभङ्ग एवमाख्यातः, अनेन प्रकारेण प्रथमस्य स्थानस्यधर्मपक्षस्य विचारोऽभूदिति ।।मू०२२-३७॥ - मूलम्-अहावरे दोच्चस्त ठाणस्त धम्मपक्खस्स विभंगे एवमाहिज्जइ इह खलु पाईणं वा ४ संतेगइया मणुस्ता भवंति, तं जहा-अणारंमा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चैव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू सव्याओ पाणाइवायाओ पडिविरया जावजीवाए जाव जे यावन्ने तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा कज्जति तओ विपडिविरया जावजीवाए। से जहाणामए अणगारा भगवंतो ईरियासमिया भासासमिया केवल ज्ञान का जनक नहीं है, अपरिपूर्ण है, अन्याय मय है, अशुद्ध है, शल्य को काटने वाला नहीं है, सिद्धि मुक्ति निर्याण एवं निर्वाण का मार्ग नहीं है, वह समस्त दुःखों के नाश का मार्ग नहीं है । वह स्थान एकान्त मिथ्या है, अशोभन है, यह प्रथम अधर्म पक्ष का विचार हुआ ॥२२॥
સ્થાન અનાર્ય છે. કેવળ જ્ઞાનને ઉત્પન્ન કરવાવાળું નથી. અપરિપૂર્ણ છે, અન્યાય મય છે. અશુદ્ધ છે શલ્યને કાપવાવાળું નથી. સિદ્ધિ, મુક્તિ, નિર્માણ, અને નિવણના માર્ગ રૂપ નથી. તે સઘળા દુખના નાશને માર્ગ નથી. તે સ્થાન એકાન્ત મિથ્યા છે. અશોભન છે. આ રીતે આ પહેલા અધર્મ પક્ષને વિચાર થયે, પારા
For Private And Personal Use Only