SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्र प्रत्यनुभवन्तः ‘णेरइया' नैरयिकाः नरकेषु विद्यमाना जीवाः "विहरंति' विहरन्तिदुःखमयं समयं याश्यन्ति इति ॥२१=३६॥ . मूलम्-से जहा णामए रुक्खे सिया, पव्वयम्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमं जओ दुग्गं तओ पवडइ, एवामेव तहप्पगारे पुरिसजाए गब्धाओ गम्भं जम्माओ जम्मं माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए गैरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एसठाणे अणारिए अकेवले जाव असवदुक्खपहीणमग्गे एगंतमिच्छे असाहु पढमस्त ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए ॥सू०२२॥३७॥ छाया-तद्यथा नाम वृक्षः स्यात्, पर्वताये जातः मुले छिन्नः अग्रे गुरुकः यतो निम्नं यतो विषमं यतो दुर्ग ततः प्रपतति एवमेव तथापकारः पुरुषजाता गर्भतो गर्भ, जन्मतो जन्म, मरणतो मरणं, नरकान्नरकं दुःखाद् दुःखं दक्षिणगामी नैरयिका कृष्णपाक्षिका आगमिष्यति दुर्लभबोधिकश्वाऽपि भवति । एतत्स्थानम् अनार्यम् अकेवलं यावदसर्वदुःख पहोणमार्गम् एकान्त मिथ्या असाधु । प्रथम स्य स्थानस्य अधर्मपक्षस्य विभङ्गः, एवमाख्यातः ॥ ०२२-३७॥ टीका-नाकिजीवानामधोगतिरेव भवति, नतूर्ध्वगति स्तत्र दृष्टा दर्शयति 'से जहाणामए' तद्यथा नाम 'रुक्खे' वृक्षः 'सिया' स्यात् स च जमक होने से चण्ड और प्रत्येक प्रदेश में कान रहने के कारण भयजनक होती है । नारक जीव ऐप्ती अतिविषम वेदना को बेदते हुए समय यापन करते हैं ॥२१॥ 'से जहाणामए' इत्यादि। टीकार्थ-अधर्मी जीव की अधोगति ही होती है, ऊर्ध्वगति नहीं, દુખ જનક હવાથી ચણડ અને દરેક પ્રદેશમાં વ્યાપ્ત રહેવાથી ભય જનક હોય છે. નારક છે આવા પ્રકારની અત્યંત વિષમ વેદનાનું વેદન કરતાં કરતાં પોતાનો સમય વીતાવે છે. ૨૧ 'से जहा णामए' त्यादि। ટીકાર્થ—અધમ ની અગતી જ થાય છે. ઉર્ધ્વગતિ થતી For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy