SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 299 समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् शृङ्खलाद्वयेन बद्धाङ्गानि-तथा संकोचयत-यथाऽयं भग्नमायगात्र: स्यात् । 'इम हस्थछिन्नयं करेह' इमं हस्तन्छिन कुरुत-स्तो-करौ छिनौ -कतितो यस्य ततथाविधं कुरुत, हस्तौ कतैयतेत्यर्थः । 'इमं पायछिन्नयं करेह' इमं पादच्छिमकं कुरुत । 'हमें कनछिन्नयं करेह' इमं कर्णच्छिन्नकं कुरु । 'इमं नकोटसीसमुह. छिन्नयं करेह' इमं नासिकौष्ठशीर्ष मु वच्छिन्नकं कुरुत । नासिकादीन् कर्त्तयतेति यावत् 'इम वेयणछिन्नयं' इमं वेदकच्छिन्नकं-पुरुषचित्रकं कर्तयत, 'गछहियं पक्खाफोडियं करेह' अङ्गच्छिन्नकं पक्षस्फोटितं कुरुत, अङ्गं कर्तयत कशया प्रताड्य चर्म निःसारयतेति यावत् । इमं णपणुप्पाडियं करेह' इमं नयनोत्पाटितं कुरुतअद्य नेत्रद्वयं निष्काशपत। 'इमं दसणुप्पाडियं वप्तणुप्पाडियं जिम्भुप्पाडियं ओलं. बियं करेह' इमं दशनोत्पाटितं वृषणोत्पाटितं जिह्वोत्पाटिनमविलम्बितं कुरुन, अस्य दन्तानुत्पाटयत, अस्य जिहामुत्पाटयत, अस्याण्डकोशमुगटया शीघ्रम् रमा. दिना कण्ठे बधा वृक्षादौ अधोमुखमे लम्बयत 'घसियं करेह' घषितं कुरुतकाष्ठादिव पिताङ्ग कुरुत, 'घोलियं करेह' घोलित-दधिवत् मथितं कुरुत, 'मूलाइयं करेह' शूलानितं-शूलोपरि-समारोपितं कुरुत, 'मूलामिन्नयं करेह' शूलाऽऽभिन्नकं कुरुत-एतस्य शरीरं शूलेन आ-सर्वतोभावेन विहारयत । 'खारवत्तियं करेह' क्षारवत्तिनं कुरुत-ताडिताङ्गवणे क्षारं-लवणं क्षिपत-येनाऽस्य हाथ टूटने लगे, इसके हाथ काट डालो पांव काट डालो, इसके कान काट डालो, इसकी नाक होठ, सिर या मुख काट लो इसकी पुरुषेन्द्रिय काटलो, इसके अंग काटकर कोडे मार-मार कर चमडी उधेडलो, इसकी दोनों आंखे निकाललो, इसके दांत उखाडलो, इसकी जीभ खींचलो, इसके अंडकोष उखाड़ डालो, इसके गले में रस्सी बांध कर पेड आदि से औंधे मुंह लटका दो, इसके शरीर को रगड़ दो-काष्ट आदि के जैसे घिस दो, दही के जैसे मथ डालो, इसे शूली पर चढा दो, शूली से वेध दो, ताड़ना से हुए उसके घावों पर नमक छिडक दो, इसे કાપી નાખે, પગ કાપી નાખે, આના કાન કાપી નાખે, આનું નાક હેઠ, માથું, અથવા મુખ કાપી લે, આની પુરૂષેન્દ્રિય કાપી નાંખે. આના અંગે કાપી લે, આને ચાબુકને માર મારે. આને મારી મારીને તેની ચામડી ઉખેડી લે, આની બને આંખે કહાડી લે આના દાંતે ઉખાડી લે, આની જીભ ખેંચી લે, આને અંડકોષ ઉખેડી નાખે, આને ગળામાં દોરડું બાંધીને ઝાડ પર ઉંધે માથે લટકાવી દે. આના શરીરને રગડે અથર્ લાકડાની જેમ ઘસડે. દહીંની જેમ મંથન કરે. આને શૂળીયે ચડાવી દે શૂળીથી વિધી નાખે, મારવાથી થયેલા તેના ઘા ઉપર મીઠું ભભરાવી દે. આને વધસ્થાને For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy