SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समार्थबोधिमी टीका वि. शु. अ. २ क्रियास्थाननिरूपणम् : वश्वयुद्धः, गृहमायाकरणं निकृतिः, प्राणिनां प्रवारणाय देशभाषानेपथ्यविपर्ययकरणं कस्टम्, कूटम् - कूटतोलनम् कारणतुलापस्थादेः नानाविधकरणम्अवास्तविककरणम्, एतेषां प्रयोगैर्बहुलाः- उक्तकर्म कारका: 'दुस्सीला' दुःशीलाःदुष्टाचाराः 'दुनया' दुईराः दुष्टानि व्रतानि येषां ते तथा प्राणाविपातादिकाः रका 'दुपडियाणंदा' दुष्प्रत्यानन्दाः - दुःखेन प्रसन्नचेतसः - परपीडया सुखं मन्यमानाः 'असाहू' असाधवः- कुत्सिताचरणाः 'सन्नाओ पाणाइवायाओ अयडिरिया जावज्जी' सर्वस्मात् प्राणातिपातात् - जीवहिंसातः अपतिविरताःसर्वदेव जीवहिंसन व्यापाररता: जावज्जीवनम् 'जात्र सन्नाओ परिग्गहाओ अप्प डिविरया जावज्जीवाए' यावज्जीवं यावत् सर्वस्मात् परिग्रहात् अप्रतिविरताः जीवनपर्यन्तं परिग्रहं न त्यजन्ति, सवाओ कोहायो जात्र मिच्छा सगसल्लाओ अपडिरिया' सर्वस्मात् क्रोधाद् यावद् मिथ्यादर्शनशल्याद् अपतिविरताः, आयुषः समाप्तिपर्यन्तं मिथ्यादर्शनं न त्यजन्ति, 'सनाओ व्हाणुम्मणवगंध विलेवणसफरिसरसरून गंध मल्लालंकाराओ अपडिविरया जावज्नीवाद' याव ज्जीवं सर्वस्मात् स्नानोन्मन वर्णकगन्धनिले पनशब्दस्पर्शरूपरसगन्धमाल्याऽलङ्का को उगते हैं, ठगने का ही विचार करते रहते हैं, गूढ मायाचार करते हैं, भाषा वेष आदि बदल कर लोगों को धोखा देते हैं; कम-ज्यादा नापने तौलने के लिए नाप-तोल और तराजू आदि को पलटते रहते हैं। दुष्ट शील वाले होते हैं, दुष्ट व्रतों वाले, परपीड़ा में आनन्द मान वाले, असाधु- दुराचारी, जीवन के अन्तिम श्वासतक हिंसा आदि पाव से निवृत्त नहीं होते यावत् जीवन पर्यन्त परिग्रह से निवृत्त नहीं होते, सब प्रकार के क्रोध से यावत् मिथ्यादर्शन शल्प से अर्थात् अठारहों पाप स्थानों से निवृत्त नहीं होते, जीवन पर्यन्त स्नान मर्दन, वर्णक विलेपन, शब्द, स्पर्श, रूप, रस, गंध, माला, अलंकार आदि भोगोप For Private And Personal Use Only २७१ ઠગવાના વિચાર કરતા રહે છે. ગૂઢ માયાચાર કરે છે. ભાષા વેષ વિગેરે બદલીને લેાકેાને ઠગે છે. એધુ વસ્તુ માપવા તાળવા માટે માપ તેલ અને ત્રાજવા વિગેરેને ફેરવતા રહે છે. દુષ્ટ સ્વભાવવાળા હેાય છે. દુષ્ટ વત્તાવાળા, ખીજાની પીડામાં આનંદ માનવાવાળા અસાધુ-દુરાચારી જીવનના છેલ્લા શ્વાસ સુધી હિંસા વિગેરે પાપૈથી છૂટતા નથી, ખધાજ પ્રકારના ક્રોધથી યાવત્ મિથ્યાદર્શન શલ્યથી અર્થાત અઢારે પાપસ્થાનેથી નિવૃત્ત થતા નથી. लौंडगी पर्यन्त स्नान, भर्हन, वर्षा विलेपन शण्ड, स्पर्श, ३५, २५ गन्ध, માળા, અલ'કાર વિગેરે ભેગાપયેાગના સાધનાને ત્યાગ કરતા નથી. શકટ, રથ, યાન અર્થાત્ જલ, સ્થળ અને આકાશમાં સરખા પણાથી .
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy