SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे नाम केचित् पुरुषाः कलममसूरतिलमुद्माषनिष्पावकुलत्थालिसन्दकपरिमन्थादिकेषु अत्यन्तं क्रूराः मिथ्यादण्डं प्रयुजते एवमेव तथा प्रकाराः पुरुाजाताः तित्तिर वर्तः कलावककपोतकपिञ्जलमृगमहिषवराहग्राहगोधाकूर्मसरिसपादिकेषु अत्यन्त करा: मिथ्यादण्डं प्रयुनन्ति याऽपि च तेषां बाह्या परिषद् भवति तद्यथा-दासो वा प्रेष्यो वा भृतको वा मागिको वा कर्म करो वा भोगपुरुषो वा तेषाश्च च खलु अन्यतर. स्मिन् यथालघुकेऽप्यपराधे स्वयमेव गुरुकं दण्ड निर्वतयन्ति तद्यथा-इमं दण्डयत, इमं मुण्ड यत, इमं तर्जयत, इमं ताडयत, इमं पृष्ठबन्धनं कुरुत, निगडबन्धनं कुरुत, इम हाडी बन्धनं कुरुत, इमं चारबन्धनं कुरुत, इमें निगडयुगल कोचित मोटितं कुरुत, इमं हस्तच्छिन्नकं कुरुत, इमं पादच्छिन्नक कुरुत, इमं कर्यन्छिन के कुरुत, इमं नासिकौष्ठशीर्ष मुखच्छिन्नकं कुरुन, इमं वेदकच्छिन्नमच्छिन्नकं, पक्षस्फोटितं कुरुत, इमं नयनोत्पाटितं कुरुत, इमं दशनोत्पाटि वृषगोत्पाटितं जिह्वोत्याटितम् अलम्बितं कुरुन घर्षितं कुरुत घोलितं कुरु हु, शूलापितं कुरुत, शूलाभिन्नकं कुरुत, क्षारवर्तिनं कुरुत, वध्यवर्तिनं कुरुत, सिंहपुच्छिकं कुरुत, वृषभपुच्छितकं कुरुत, दावाग्निदग्धाङ्गं कुरुत, काकालीमांसवादिताङ्गं भक्तवान. निरुद्ध कमिमं यावज्जीवनं वधवन्धनं कुरुत, इममन्यतरेणाऽशुभेन कुमारेण मारयत । याऽपि च तस्य आभ्यन्तरिकी परिषद् भवति तद्यथा-माता वा पिता वा भ्राता वा भगिनी वा भार्या वा पुत्रा वा दुहितरो वा स्नुषा वा तेषामपि च खलु अन्यतरस्मिन् यथा लघुकेऽप्यपराधे स्वयमेव गुरुकं दण्डं निवर्तयन्ति शीतोदकविकटे उत्क्षेप्तारो भवन्ति यथामित्रदोषप्रत्ययिके यावद् अहिताः पर. स्मिन् लोके ते दुःरूपन्ति शोचन्ति जूस्यन्ति तिप्यन्ति पीड्यन्ते परितप्यन्ति, ते दुःखन शोचनतरणतेपनपिट्टनपरितापनवबन्धनपरिक्लेशेभ्योऽप्रतिविरता भवन्ति । एवमेव ते स्त्रीकामेषु मूच्छिताः गृद्धाः प्रथिताः अध्युपपन्नाः यावद् वर्षाणि चतुःपञ्च षड्दश वा अल्पतरं वा भूयस्तरं वा कालं भुक्तधा भोग्यभोगान् भविस्य वैरायतनानि सञ्चित्य बहूनि पापानि कर्माणि उत्सन्नानि सम्भारकतेन कर्मणा तद्यथा नाम अयोगोलको वा शैलगोलकोवा उदके वा पशिष्यमाणः उदक. तलमतिवर्त्य अधोधरणितलपतिष्ठानो भवति, एवमेव तथामकारः पुरुषजातः पर्यायवहुल: धुतबहुलः पङ्कबहुला वैरबहुला अप्रत्ययबहुल: दम्मबहुलः नियति बहुल सातिबहुलः अयशो बहुला उत्सन्नवसपाणघाती कालमासे कालं कृत्वा धरणितलमतिवयं अधो नरकतलपतिष्ठानो भवति ॥२०२०=३५।। For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy