SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टोका द्वि. श्र. अ. २ क्रियास्थाननिरूपणम् अन्यद्वारा 'अगणिकारणं सरसाइं झामावेइ' अग्निकायेन शस्यानि मापयति-दाहयति ततश्च तेषाम् ‘आणिकाए ससाई झामतं वि अन्नं समणुनाणई' अग्निकायेन शस्यानि धमन्नाप्यन्यं नरान्तरम् समनुजानाति-अनुमोदते, 'इइ से' इति सः 'महया पावेहि कम्प्रेहि' महभिः पापैः कर्ममिः 'अताणं' आत्मानम् 'उबक्साइत्ता भवइ' उपरूपापयिता भवति, पुरुषाणां तेषां शस्यादिकमग्निकायेन स्वयं धमन् अन्यद्वारा ध्मापयन् वा तज्जनितपापेन लिप्तः सन् स्वात्मनः पापिष्ठतया उपख्ययिता-प्रसिद्धिकारको भवति, 'से एगइयो' स एकतयः कोऽपि पुरुषा 'केणइ आयाणेणं विरुद्धे समाणे' केनाऽपे आदानेन-कारणविशेषेण विरुद्ध:क्रुद्धः सन् 'अदुवा' अथवा 'खलदाणेणं' कुत्सितान्नप्रदानेन 'अदुवा' अथवा 'मुराथालएणं वा' सुरास्थालकेन-अभीष्टसिद्धयमावेन वा प्रकुपितः सन् 'गाहावईण वा गाहवइपुत्ताण वा' गाथापतीनां वा गायापतिपुत्राणां वा 'उहागं वा- . गोणाण-घोडगाणं वा-गद्दभाणं वा' उष्ट्राणां वा-गवां वा-घोटकानां वा-गई.. भाणां वा 'सयमेव' स्वयमेव 'छुराओं' अङ्गानि-अयवान् - इस्तपादादीन् 'कप्पई' कल्पते-कल्पनमत्र कर्तनम् वण्डशः करोति कुन्तति-इत्यर्थः 'अन्नेण वि' अन्येनाऽपि 'कप्पावे' कल्पयति-कर्तयतीति 'कप्पंतं वि अन्न' कल्पमानमपि-कुन्तन्तमपिखण्डशः कुर्वन्तर्माप अन्यम् 'समणुजाणइ समनु नानाति-अनुमोदते, 'दइ से' इति सः 'महया जाव भवई' महद्भिः पापैः कर्ममिः युक्तो भवन स्वात्मनोऽपकीति वाकर जलवा देता है और जला देने वाले का अनुमोदन करता है। ऐसा करके वह महान् पाप से लिप्त होकर अपने को पापिष्ठ के रूप में प्रख्यात करता है। कोई पुरुष किसी कारण से विरुद्ध होकर सड़ा-गला अन्न देने से या मद्य स्थालक से या अन्य किसी कारण से कुपित होकर गाथापति के अथवा गाथापति के पुत्रों के, ऊंटों के गायों के, अश्वों के या गधों के हाथ-पैर आदि अंगों को स्वयं काट देता है, किसी दूसरे से कटवा લગાડાવીને બાળી નંખાવે છે. અને બાળવા વાળાનું અનુદન કરે છે. એવું કરીને તે મારા પાપથી લિપ્ત થઇને પિતાને પાપિ પણાથી પ્રખ્યાત કરે છે. કે પુરૂષ કેઈ કારણથી વિરૂદ્ધ થઈને સડેલું કે બગડી ગયેલું અનાજ આપવાથી અથવા મદ્ય દારૂથી અથવા બીજા કેઈ કારણથી કોષાય માન થઈને ગાલાપતિના અથવા ગાથા પતિના પુત્રના, ઉના, કે ગાના, ડાઓના કે ગધેડાઓના હાથ-પગ વિગેરે અંગોને સ્વયં કાપી નાખે છે. કે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy