SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् स-एकतयः कोऽपि पुरुषः 'सोयरियमा पडिसंधाय' शौकरिकमावं पतिसन्धाय-शूकरपालको भूत्वा 'महिसं वा अन्नयरं वा तसं पाणं जाव' महिषं वा अन्यतरं या त्रसं पाणं यावद् हत्वा छित्वा स्वकीय नीविकां करोति, स इत्येवं रूपेण महत्सावध कर्म कृत्वा स्वात्मनः लोके पापिष्ठत्वम् ‘उवक्खाहत्ता भवई' उपख्यापयिता भवति, ‘से एगइओ' स एकतयः कोऽपि पुरुषः 'वागुरियभावं पडिसंधाय' वागरिकमावं-मगघातकत्वं प्रतिसन्धाय-अङ्गीकृत्य 'मियं वा अण्ण. यरं वा तसं पाणं हंता जाव' मृगं वा तदन्यं वा त्रसं प्राणं हत्वा-छित्वा-यावद स्वस्य जीविका मर्जयति, इति स महता. पापेन युक्त:-स्वात्मनो मृगघातकतया लोके 'उबक्खाइत्ता भवई' उपख्यापयित्ता भवति, ‘से एगइओ' स एकतयः कोऽपि पुरुषः, 'सउणियभावं पडिसंधाय' शाकुनिकमावं प्रतिसन्धाय-पक्षिव्या. पानकाय स्वीकृत्य 'सउणि. वा अण्णयरं वा तसं पाणं हंता जाव' शकुनि वा अन्य। तरं वा त्रसं प्राणं हत्वा-छिता-मित्वा यावत् स्वस्याऽऽजीविका करोति । स तेन । . कोई पुरुष शूकर पालक बन कर, भैसा या किसी अन्य त्रस प्राणी का हनन, छेदन, भेदन करके अपनी आजीविका करता है। वह ऐसा घोर पाप कर्म करके अपने को पापिष्ठ के रूप में प्रख्यात करता है। कोई पापी पारधीवृत्ति अंगीकार करके मृग या अन्य किसी प्रस प्राणी का हनन, छेदन, भेदन, मारण आदि करके अपनी आजीविका चलाता है। वह घोर पाप करके अपने को मृग घातक के रूप में लोक विख्याति करता है। कोई पुरुष चिड़ीमार बन कर पक्षी या अन्य किसी प्रस प्राणी का हनन, छेदन, भेदन करके आजीविका करता है। वह घोर पाप कर्म करके अपने को महापापी के रूप में प्रसिद्ध करता है। कोई पापी मच्छीमार बन कर मत्स्य वध की वृत्ति अंगीकार करके 'मत्स्य या अन्य ब्रस प्राणी का हनन, छेदन, भेदन आदि करता है છે કે કઈ પુરૂષ ભૂંડને પાળનાર બનીને, ભેંશ અથવા બીજા કોઈ પ્રાણીનું હનન, છેદન, ભેદન કરીને પિતાની આજીવિકા ચલાવે છે, તે એવું ઘર પાપકર્મ કરીને પિતાને પાપિઠ પણથી પ્રખ્યાત કરે છે. કેઈ પાપી પારધી વૃત્તિનો સ્વીકાર કરીને મૃગ અથવા બીજા કોઈ ત્રસ પ્રાણીનું હનન છેદન 'ભેદન મારણ વિગેરે કરીને પિતાની આજીવિકા ચલાવે છે, તે ઘોર પાપ કરીને પિતાને મૃગઘાતક પણાથી જગમાં પ્રખ્યાત કરે છે. કોઈ પુરૂષ “ ચીડીમાર બનીને પક્ષી અથવા બીજા કેઈ ત્રસ પ્રાણીનું હનન, છેદન, ભેદન ’ કરીને પિતાની આજીવિકા ચલાવે છે, તે ઘોર પાપકર્મ કરીને પિતાને મહા - પાપી પણાથી પ્રસિદ્ધ કરે છે. કોઈ પાપી મચ્છી માર બનીને મય વધની. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy