SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - सूत्रकृताङ्गसूत्रे -धनिकगृहे सन्धि विधाय धनिनो धनमाहरति जीविकार्थम् इति से' इति-एवं रूपेण सः 'महया' महद्भिः 'पावेहि पापैः 'कम्मे हि' कर्मभिः 'अत्ताणं' आत्मानम् 'उवक्खाइत्ता भवइ' उपख्यापयिता भवति-अयं चोर इति लोके प्रसिद्धि करोति, 'से एगइओ' स एकतयः-कोऽपि पापी जीव: 'गठिछेदगभावं पडिसं. पाय' प्रन्थिच्छेदकमावं प्रतिसन्धाय 'तं चेव गंठिं' तमेव धनिकस्य ग्रन्थिम् 'छेना-भेत्ता-जाव' छित्वा-भित्वा यावत्-धनिकं हत्वा तद्धनम् अपहरति, "इह से महया पावेहि कम्मेहि' 'इत्येवं स महद्भिः पापैः कर्मभिः 'अत्ताण' आत्मानम् 'उपक्खाइत्ता भवई' उपख्यापयिता भवति । गिरहकट्टा' इति लौकिकं नाम के प्रसिद्धं कारयति । ‘से एगइओ' स एकतयः कोऽपि पापी जीवः 'उरब्भियमा पडिसंधाय' औरभ्रिकभावं प्रतिसन्धाय-मेषपालको भूत्वा 'उरमं वा अण्णयरं वा' उरभ्रं वा अन्यतरं वा 'तसं पाणे' त्रसं प्राणम्-प्राणवन्त मित्यर्थः 'हंता जाव' हता-छित्वा-भित्ता-यावद् आहारमर्जपति-इत्येवं महता पापेना. ऽऽस्मानं पापिष्ठतया लोके 'उवक्खाइत्ता भव' उपख्यापयिता भवति 'एसो. अभिलावो सबस्थ' एषोऽभिलापः सर्वत्र वाक्यान्ते पूरणीयः, ‘स एगइओ' है, इस प्रकार वह घोर पाप कर्म करके अपने को 'यह चोर है' इस रूप में प्रसिद्ध कर लेता है। कोई पापी जीव जेब कट बन कर एवं छेदन भेदन आदि करके धनवान् के प्राण लेकर उसके धन को अपहरण कर लेता है। इस प्रकार वह घोर पापकर्म करके अपने को जेष कट के रूप में प्रसिद्ध करता है। कोई पापी मेषचालक बन कर मेड़ या किसी अन्य त्रस प्राणी का हनन, छेदन, भेदन आदि करके आहार उपार्जन करता है। इस प्रकार घोर पाप करके अपने को लोक में पापिष्ठ के रूप में प्रसिद्ध करता है। 'घोर पाप करके अपने को पापी के रूप में प्रसिद्ध करता है' यह वाक्य आगे प्रत्येक वाक्य के साथ जोड़ लेना चाहिए। કરી લે છે, આ રીતે તે ઘેર પાપકર્મ કરીને પિતાને “આ ચેર છે તેમ પ્રસિદ્ધ કરે છે, કે પાપી જીવ ગજવું કાપીને તથા છેદન, ભેદન વિગેરે કરીને ધનવાનના પ્રા લઈને તેનું ધન લઈ લે છે. આ રીતે તે ઘેર પાપકર્મ કરીને પિતાને ગજવા કાતરૂ' તરીકે પ્રસિદ્ધ કરે છે. કેઈ પાપી મેષ ચાલક બનીને બરા અથવા કોઈ બીજા પ્રાણીના હનન, દેદન, ભેદન, વિગેરે કરીને આહાર પ્રાપ્ત કરે છે, આ રીતે ઘોર પાપકર્મ કરીને પિતાને દુનિયામાં પાપિઠ તરીકે પ્રસિદ્ધ કરે છે. ઘોર પાપ કરીને પિતાને પાપીપણાથી પ્રસિદ્ધ કરે છે. તે વાક્ય આગળ દરેક વાકાની સાથે જોડી લેવું જોઈએ, For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy