________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् वा लयाए वा अन्नयरेण वा दवरएण पासाई उद्दालित्ता भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउट्टित्ता भवइ। तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवंति तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए, इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्टिमंसि यावि भवद, एवं खलु तस्स तप्पत्तियं सावज्जति आहिजइ, दसमे किरियट्राणे मित्तदोसवत्तिए त्ति आहिए॥सू०११॥२६॥ - छाया-अथाऽपरं दशमं क्रियास्थान मित्रदोषपत्ययिकमित्याख्यायते, तद्यथा नाम कोऽपि पुरुषः मातृभिर्वा पितृभिर्वा भ्रातृभिर्वा भगिनीभिर्वा भाभिर्वा दुहितभिर्वा पुत्र ; स्नूवाभिर्वा साध संसन् तेषामन्यतमस्मिन् अथ लघु केऽपि अपराधे स्वयमेव गुरुकं दण्डं निर्वत्र्तयति, तद्यथा-शीतोदकविकटे वा कायमुच्छोल. यिता भाति, उष्णोदकविकटे वा कायमपसिञ्चयिता भवति, अग्निकायेन कायमुपदाहयिता भवति जोत्रेण वा वेत्रेण वा नोदकेन वा त्वचा वा कशया वा छेदकेन वा लतया वा अन्यतरेण वा दवरकेण पार्थानि उद्दालयिता भवति, दण्डेन वा अस्न्या वा मुष्टिना वा लेष्टुना वा कपालेन वा कायमाकुयिता भवति। तथापकारे पुरुष. जाते संवसति दुर्मनसो भवन्ति, प्रवसति सुमनसो भवन्ति । तथापकास पुरुषजीतः दण्डपार्थी दण्डगुरुकः दण्डपुरस्कृतः अहितः अस्मिन् लोके अहितः परस्मिन् लोके संज्वलनः क्रोधनः पृष्ठमांसवादकश्चापि भवति । एवं खलु तस्य तत्प्रत्यय कसावध मित्याधीयते दशमं क्रियास्थानं मित्रदोषपत्यायिक मित्या ख्यातम् ।मू.११-२६॥
टीका- नवमं क्रियास्थान मानस्थानं निरूप्य दशमं मित्रदोषपत्ययिक निरूपयति- अहावरे' अथाऽपरम् 'दसमे' दशमम् 'किरियट्ठाणे' क्रियास्थानम् 'मित्त.
(१०) मित्रद्वेष प्रत्ययिक क्रियास्थान 'अहावरे दसमे किरियट्ठाणे' इत्यादि। टीकार्थ-नौवें क्रियास्थान के निरूपण के पश्चात् दसवें क्रियास्था.
(१०) भित्रद्वेष प्रत्यय: (यास्थान 'अहावरे दसमे किरियहाणे' या ટીકાથે--નવમા યિાસ્થાનના નિરૂપણ પછી દસમાં ક્રિયસ્થાનનું નિરૂ.
For Private And Personal Use Only