________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
सूत्रकृतागसूत्र इत्याख्यायते । 'से जहाणामए' तद्यथानाम 'केहपुरिसे' कश्चित्पुरुषः ‘णथि किंचि विसंवादेई' नास्ति खलु किश्चिद् विसंवादयिता-ईषदपि क्लेशकारकः, इति, तथापि 'सयमेव स्वयमेव 'होणे-दीणे-दुट्टे-दुम्मणे' हीनो दीनो दुष्टः दुर्मनाः तत्र हीनो-निन्दितप्रकृतिका, दीन:-शोकग्राही, दुष्ट:-दोषयुक्तः। दुर्मनाः-दुःखितमिव मनो विद्यते यस्य स दुर्मना:-उद्विग्नचित्तः 'ओहयमणसंकप्पे अपहतमन:संकल्पः-अपहतो विनष्ट इव विद्य ते मनसः सङ्कल्यो यस्य स तथा निराशः सन् , 'चिंतासोगसागरसंपविटे' चिन्ताशोकसागरसंपविष्टः, चिन्तया शोकसमुद्रे भविष्ट इच परिदृश्यमानः, 'करतलपल्हत्थमुहे' करतलपर्यस्तमुवः--करतले पर्यस्तं न्यस्तं मुखं यस्य स तथा, 'अट्टज्झाणोवगए' आर्तध्यानोपगतः 'भूमिगयदिट्टिए' भूमिगतदृष्टिः 'झियायइ' ध्यायति-चिन्तां करोति, दृश्यते कदाचित्कोऽपि पुरुषोऽकारणमेव चिन्तया चाऽऽतमनाः करतले मुखमाधाय भूमौ दत्ताऽाधानो ध्यायन , तत्र बाह्यचिन्ताकारणस्याऽभावात्-आन्तरेण कारणेन भवितव्यम् । किं तत्कारणं तत्राह-'तस्स' तस्य पुरुषस्य ‘णं अज्झत्थया' 'ण' खलु-निश्चयेन आध्यात्मिकानि आत्मोत्पमानि 'आसंसइया' आसंशितानि-निश्चयं विद्यमानानि, यद्वा-सन्देहप्रकार है-कोई पुरुष ऐसा है कि किसी विसंवाद बाह्य कारण के विना ही हीन, दीन, दुष्ट (दोषयुक्त) दुःखित मनवाला-उद्विग्नचित्त, हताश, चिन्ता और शोक के सागर में डुबा हुआ, हथेली पर मुख को थामें हुए, आतध्यान से युक्त एवं धरती की और नजर लगाए हुए होता है। वह चिन्ता में गुस्त रहता है।
तात्पर्य यह है कि कोई-कोई मनुष्य निष्कारण ही चिन्ता से पीडित मन वाला, हथेली पर ठुड्डी थामे और नीचे की ओर दृष्टि किए कुछ सोच-विचार करता है। वहां चिन्ता का कोई बाहरी कारण नहीं होता, अतएव कोई आन्तरिक कारण होना चाहिए, वह कारण क्या है ? सो कहते हैं-ऐसे पुरुष की चिन्ता से मन में होने वाले चार હિય કે-કઈ વિસંવાદનું બાહ્ય-બહારના કારણ વિનાજ હીન, દીન, ચિન્તા અને શેકના સાગરમાં ડૂબેલે, હથેલી પર મુખને ભીને, આર્તધ્યાનથી યુક્ત તથા ધરતી તરફ નઝર લગાવેલ હોય છે, તે ચિન્તામાં મગ્ન રહે છે.
કહેવાનું તાત્પર્ય એ છે કે--કઈ કઈ મનુષ્ય નિષ્કારણ-કારણ વિનાજ ચિન્તાથી પીડિત મનવાળા, હથેલી પર માથુ રાખેલ અને નીચેની તરફ નજર કરીને કંઈક સોચ-શેક યુક્ત બનીને વિચારતા હોય છે. ત્યાં ચિતાનું કઈ બાહ્ય કારણ હેતું નથી, તેથી જ કેઈ આન્તરિક-અંતરનું કારણ હેવું જોઈએ, તે શું કારણું છે? તે બતાવે છે-એવા પુરૂષને ચિંતાથી
For Private And Personal Use Only