SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् टीका-पश्चमक्रियास्थाननिरूपणानन्तरं षष्ठं क्रियास्थानं निरूपयति-'अहावरे' अथाऽपरम् 'छट्टे' षष्ठम् 'किरियट्ठाणे' क्रियास्थानम् 'मोपावत्तिए' मिथ्या. प्रत्ययिकम्-मिथ्यावादनिमित्त कम् 'त्ति आहिज्जई' इत्याख्यायते, असत्यभाषण. मेव मिथ्या, मिथ्या प्रत्यया कारण यस्य तत्-मिथ्यापत्ययिक क्रियास्थान मित्याभिधीयते । मिथ्याप्रत्ययिकस्वरूपं दर्शयति- से जहाणामए' तद्यथानाम 'केइपुरिसे' कश्चित्पुरुषः 'आयहेवा ' आत्महेतो -आत्मकारणार्थम् ‘णाइहे वा' ज्ञातिहेतो वो 'आगारहेउं वाआगारं गृह तनिमित्तकम् 'परिवारहेउवा' परिवारहेतो-परिवृत्य परि मतो वा तिष्ठन्तीनि परिवारा:-पुत्र-कला-भृत्यचतुष्पदादयः तेषां कृते। 'सयमेव' स्वयमेव 'मु' मला वदति, अपत्यगिरं संगिरते। अथवा-'अण्णेण वि मुसंवाए। अन्येनाऽपि मृपा वाइयति, अथ 'T'मुपंवदंतं पि अण्णं समणु नाणइ' ममावदन्तम्-असत्य भाषमाण मन्यं समनुजागति-तहनुमोदने। एवं खलु तस्स' एवं खलु तस्य 'तप्पत्ति' तत्तत्ययिकम् 'सारनंति' साधं निन्दितं (६) मृषा प्रस्थायिक क्रियास्थान 'अहावरे छठे किरियट्ठाणे' इत्यादि । टीकाथ-अथ छठे क्रिपास्थान का निरूपण करते हैं। वह इस प्रकार है--छठा क्रियास्थान मृषायाद के निमित्त से होता है, अत. एवं वह मृषावाद प्रत्यधिक कहलाता है। उसका स्वरूप इस प्रकार है -कोई पुरुष अपने लिए, ज्ञाति जनों के लिए, गृह के निमित्त, परिवार अर्थात् पुत्र कलन भृत्य चौपाये आदि के निमित्त स्वयं असरय भाषण करता है दूसरे से मिथ्याभाषण करवाता है अथवा मिथ्णाभाषण करने वाले का अनुमोदन करता है तो ऐमा करने से उसे मिथ्या. (६) भृपा प्रत्यय यास्थान 'अहावरे छटे किरियटःणे' त्या ટીકાઈ—પાંચમું ક્રિયસ્થાન કહ્યા પછી હવે આ છઠ્ઠા ફિયાસ્થાનનું નિરૂપણ કરવામાં આવે છે. તે આ પ્રમાણે છે.-છઠ્ઠા દિયાસ્થાન મૃષાવાદના નિમિત્તથી થાય છે તેથી જ તે મૃષાવાદ પ્રત્યાયિક કહેવાય છે. તે આ પ્રમાણે છે-કે ઈ પુરૂષ પિતાને માટે, જ્ઞાતિજને માટે, ઘર માટે, પરિવાર અર્થાત્ પુત્ર, કલત્ર, નેકર, ખાટલા વિગેરેના નિમિત્તે પિતે અસત્ય બેલે છે, બીજા પાસે અસત્ય વચન બેલાવે છે, અથવા મિથ્યા ભાષણ કરવાવાળાનું For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy