________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतागमत्र स्स किंधि वि परियाइत्ता भवंति, से हंता छेत्ता भेत्ता लुपइत्ता विलुपइत्ता उद्दवइत्ता उझिउं वाले वेरस्स आभागी भवइ, अणदादंडे। से जहाणामए केइपुरिसे कच्छसि वा दहंसि वा उदगंसि वा दवियसि वा वलयंसि वा णूमंसि वा गहणंसि वा गहणविदुग्गंसि वा वसि वा वणविदुग्गसि वा पव्वयंसि वा पव्वयविदुग्गंति वा तणाई ऊसविय सयमे। अगणिकायं णिसिरति अण्णेण वि अगणिकार्य णिसिरावेति अपगपि अगणिकायं णिसिरंतं समणुजाणइ अणहादंडे, एवं च खलु तस्स तप्पत्तियं सावजति आहिज्जइ, दोच्चे दंडसमादाणे अणहादंडवत्तिए ति आहिए ॥सू०३-१८॥
छाया--अथाऽपरं द्वितीय दण्डपमादानमनर्थदण्डपः पिकमित्याख्यायते, तद्यथानाम कश्चित् पुरुषः, ये इमे त्रमाः प्राणा भवनि तान् नो अर्चाय नो अजिनाय नो मांसाय नो शोणिताय एवं हृदयाय पित्ताय वसायै पिच्छाय पुन्छाय वालाय शङ्गाय विषाणाय दन्ताय दंष्ट्राय नावाय स्नायवे अस्थने अस्थिमज्जाये, नो अर्हिसिषु ममेति, नो हिपन्ति ममेति, नो हिसिष्यन्ति ममेति, नो पुत्रपोषगाय नो पशुपोषणाप नो आगारपरिदृद्धये नो श्रमणमाहनवर्तनाहेतोः नो तस्य शरीरस्य किश्चन परित्रागाय भवति स हन्ता छे ता भेता लुम्पयिता विलुम. यिता उपद्रावरिता उज्झित्य बालो वैरस्थ आभागी भाति आर्थदण्डः । तद्यथानाम कश्विा पुरुषः, ये इमे स्थावराः प्राणा भवन्ति तद्यया इकडादि वा कठिनादि र्वा जन्तुकादि वा परकादि वा मुस्तादि वा तगादि वी कुमादि वा कुच्छकादि वा पर्वकादिर्वा पलालादि वी ते नो पुत्र पोषणाय नो पशुपोपणाय नो आगारपरिवृद्धये नो श्रमणमाहनपोषणाय नो तस्य शरीरमा किश्चित् परित्राणाय भवन्ति, स हन्ता छेत्ता मेत्ता लुम्मयिता विलुम्पयिता उपद्रावयिता उज्झित्य बालो वैररयाऽऽभागी. भाति अनर्थ दण्डः । तथानाम कश्चित् पुरुषः कच्छे वा हदेवा उदके वा द्रव्ये वा वलयेवा अवतमसे वा गहने वा गहनविदुर्गे वा वने वा वनविदुर्गे वा पति वा पर्वत दुर्गे वा हमानि उत्सा उमार्य सत्यमेव अग्निकार्य
For Private And Personal Use Only