________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतामणे खलु पाइणं वा ४ संतेगइया मणुस्सा भवति, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुवण्णा वेगे सुरूवा वेगे दुरूवा वेगे। तेसिं च णं इमं एयारूवे दंडसमादाणं संपेहाए तं जहाणेरइएसु वा तिरिक्ख जोणिएसु वा मणुस्सेसु वा देवेसु वा जे जावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति । तसि पि य णं इमाई तेरसकिरियाठाणाई भवंतीति मक्खायं, तं जहा-अट्ठा दंडे१ अणटादंडे२ हिंसादंडे३ अकम्हादंडे ४ दिट्टीविपरियासियादंडे ५ मोसवत्तिए६ अदिन्नादाणवत्तिए७ अज्झत्थवत्तिए८ माणवत्तिए९ मित्तदोसवत्तिए१० मायावत्तिए११ लोभवत्तिए१२ इरियावत्तिए १३ ॥सू०१॥
छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एमाख्यातम् इह खल्लु क्रिया स्थानं नाम अध्ययनं प्रज्ञप्तम् , तस्य खलयमर्थः । इह खलु सामान्येन द्वे स्थाने एवमाख्यायेते तद्यथा-धर्मश्चैव अधर्मश्चैव, उपशान्तश्चैा अनुपशान्तश्चैव । तत्र खल यः स प्रयमस्य स्थानस्य अधर्मपक्षस्य विभङ्गा, तस्य खलायमर्थः प्रज्ञप्तः । इह खलु माच्यां वा ४ सत्येकतये मनुष्या भवन्ति तद्यथा-आर्या एके, अनार्या एके, उच्चगोत्रा एके, नी वगोत्रा एके, कायान एके, इस्ववन्त एके, सुवर्गा एके, दुर्वर्णा एके, सुरूश एके, दुरूपा एके, तेषां च खलिलदमेतद्रूपं दण्डसमादानं सम्प्रेक्ष्य तद्यथानैरयिकेषु वा तिरंग्योनिकेषु वा मनुष्येषु वा देवेषु वा, ये चान्ये तयाणकाराः पाणाः विद्वांसो वेदनां वेदयन्ति, ते गामपि च खलु इमानि त्रयोदशक्रियास्थानानि भवन्तीत्याख्यातम् , तद्यथा-अर्थदण्डः१ अनर्थ दण्डः२ हिमादण्डः३ अक स्मादण्डा ४ दृष्टिविपर्या पदण्ड ५ मापत्ययिकः६ अदत्तादान त्ययिका७ अध्या. स्मपत्यविकः ८ मानपत्ययि : ९ मित्रदोषपत्ययिकः १० मायाप्रत्ययिकः ११ कोममत्ययिका १२ ईपिथि ... १३ ॥५० १॥
For Private And Personal Use Only