________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ.१ पुण्डरीकनामाध्ययनम् १५१ 'षेषु पञ्चमः 'अदुवा पत्ते पउमवरपोंडरीयं' अथा अपातः पमपरपुण्डरीकम्इस श्वेतकमलं प्राप्तो न वा किन्तु-स एव सर्वेभ्यः श्रेष्ठः, 'एवं से भिक्ख परिणायकम्मे' एवं स भिक्षुः परिज्ञातकर्मा, परिज्ञातं कर्म येन सः, परिणायसंगे' परिक्षातसङ्गः-परिज्ञातः वान आम्यन्तरश्च सङ्गः-सम्बन्धो येन सः, तत्र वास:जनकजननीपुत्रपौत्रादिरूप आभ्यन्तरः सन:-कषायादिः, सपरिजया एतेषां कटु फलकमिति ज्ञात्वा प्रत्यारुपानपरिक्षया परित्यक्तः 'उपसंते' उपशान्तो जितेन्द्रियः 'समिए सहिए' समितः सहिता-पञ्च पमितिभिः सम्पन्नः, 'सया जए' सदा यतःज्ञानादि गुणसम्पन्नः, से.' स साधुः-एवं वक्ष्यमागप्रकारेण 'वयाणिज्जे' वचनोयो वक्तव्यः, 'तं जहा' तद्यथा-'समणेति वा श्रमग इति वा माहन इति वा 'खतेति वा क्षान्त इति वा क्षान्त्वादिगुणयुक्तः 'दंते ति वा' दानो जितेन्द्रिय इति वा, 'गुत्ते ति वा 'गुप्त इति वा 'मुत्तेति वा मुक्त इति वा, 'इसीइ वा' ऋषिरिति वा 'मुणीइ वा मुनिरिति वा 'कई इना' कृतिरिति वा विऊ वा' ऐसा साधु पूर्वोक्त पुरुषों में पांचर्या पुरुष है । वह उत्तम पुण्डरीक को प्राप्त करे अथवा न करे, किन्तु वही मर से श्रेष्ठ है। ऐसा वह भिक्षु कर्म के स्वरूप को जानने वाला, बाह्य और अन्तर संबंधों का ज्ञाता अर्थात् माता पिता पुत्र पौत्र आदि के बाह्य संबंध को और कपाय आदि के आभ्यन्तर संबंध को ज्ञपरिज्ञा से कटुक फल देने वाला जान कर प्रत्याख्यान परिज्ञा से त्याग देना है। जितेन्द्रिय, पांच समितियों से सम्पन्न, सदा यतनाशील ज्ञानादि गुणों से युक्त ऐसा वह साधु इन शब्दों द्वारा कहने योग्य होता है-श्रमण, माहन, क्षान्त क्षमा भादि છે. એવા સાધુ પૂર્વોક્ત પુરૂષમાં પંચમે પુરૂષ છે, તે એ ઉત્તપ એવા જ રીક-કમળને પ્રાપ્ત કરે, અથવા ન કરે પરંતુ એ જ સૌથી શ્રેષ્ઠ છે. એ તે ભિક્ષુ કર્મના સ્વરૂપને જાણવા વાળ, બાહ–બહારના તથા આત્યંતર-અંદરના સંબંધને જાનાર અર્થાત્ માતા, પિતા, પુત્ર પૌત્ર વિગેરેના બાહ્યબહારના સંબંધને અને કષાય વિગેરેના આધંતર-અંદરના સંબંધને જ્ઞપરિ. જ્ઞાથી કડવા ફલ આપનાર જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી, તેને ત્યાગ કરે છે. જીતેન્દ્રિય પાંચ સમિતિથી યુક્ત સદા યતનાશીલ જ્ઞાન વિગેરે ગુણથી યુક્ત એ તે સાધુ આ નીચે બતાવવામાં આવેલ શબ્દને ચગ્ય ગણાય છે. -म, भान, क्षान्त, क्षमा विगेरे गुर्थी युत, वान्त, तेन्द्रिय, गुस,
For Private And Personal Use Only