________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECE
१३५
सूत्रकृतान मिथवादर्शनशल्पाद् इति स-महत आदानाद् उशान्तः उपस्थितः प्रतिविरतः स भिक्षुः । ये इमे सस्थावरा माणा भान्ति तान् न सायं समारभते नाऽन्यः समारम्भयति अन्यान् समारभनोऽपि न समनु नानातोति म मह 1-मादानात्उपशान्त उपस्थितः प्रतिनिरतः स भिक्षुः। ये इमे कामभोगाः सचित्ता वा अवित्ता था. तान् न स्वयं प्रतिनाति नाऽन्येन प्रतिग्राह गति, अन्यमपि प्रतिगृह्णन्तमपि न समनुजानाति इति स महन आदानात् उपशान्न उपस्थितः पतिविरतः स मिक्षुः। यदपि चेदं साम्परायिकं कम क्रियते न तत् स्वयं करोति नाऽन्येन कारयति, अन्यमपि कुर्वन्तं न समनुनानाति इति स मह1 आदानाद् उपशान्त उपस्थितः पतिविरतः स भिक्षुः जानीवाद अशनं वा ४ एतत् प्रतिज्ञया एक साधर्मिक समुद्दिश्य प्राणान् भूतानि जीशन् सरसन समारभ्य समुद्दिश्य क्रीतम् उयतकम् आच्छेद्यम् अनिसृष्टम् अभ्याहृतम् अयोद्देशिकं तच्चैतदत्तं स्यात् तन्नो स्वयं भुनक्ति नाऽ-येन भोजयति अन्यमपि भान न समनुज नातीति स महत आदानाद् उपशान्न उपस्थितः प्रतिविरतः स विक्षुः। अथ पुनरेवं जानीयात् तद्यथा-विद्यते ते पराक्रमे यर्थाय ते इमे स्युः, तद्यथा-आत्मनः पुत्राघर्याय यावदादेशाय पृथक् पग्रहणाथै श्यामाशाय पातराशाय सन्निधिसन्नि. चयः क्रियते इह एतेषां मानवानां भोज नाय तत्र भिक्षुः परकृतं परिनिष्ठित मुद्गमोत्पादनैषणाशुद्धं शस्त्रातीतं शस्त्र परिणामितम् अविहिसितम् एषितं वैषि सामुदानिकं प्राप्तमशनं कारणार्याय प्रमाणयुक्तम् अक्षोपाञ्जनवणलेपनभूतं संयमयात्रामात्रावृत्तिकं विलमिव पन्नगभूतेनात्मना आहारमाहरेत् । अन्नमन्न काले पानं पानकाले वस्त्रं वस्त्रकाले लपनं लयनकाले शयनं शयनकाले । स भिक्षुः मात्रान:अन्यतरी दिश मनुदिशं वा पतिपन्नो धर्ममाख्यायेत् विभजेत् कोत्तयेत् । उपस्थितेषु वा अनुपस्थितेषु वा शुश्रूषमाणेषु मवेदयेत शान्तिनिरनिम् उपशमं निर्वाणं शौचम् आर्जवं मार्दवं लाघवम् अनतिपादिकं सर्वेषां प्राणानां सर्वेषां भूतानां यावत् सस्था नामनुविचिन्त्य कीर्तयेद् धर्मम् । स भिक्षु. धर्म कोर्तयन् नो अन्नस्य हेनो धर्म माचक्षीत, नो पानकस्य हेतोः धर्ममाचक्षीत, नो वस्त्रय हेतोः धर्ममारक्षीत, नो प्रयनस्य हेतोः धर्ममावक्षीत, नो सपनस्य हेनोः धर्ममाचक्षीत, नो अन्येषां निसपरूपाणां कामभोगानां हेतोः धर्ममाचक्षीत, अग्लानो धर्ममाचक्षीत, नाऽन्यत्र कमनिर्जरार्थाय धर्ममाचक्षीत । इह खलु तस्य भिक्ष रन्ति के धर्म श्रुत्वा निशम्म उत्थानेनोस्थाय वीगः अस्मिन् धर्म समुत्थिता: ये तस्य मिक्षोरन्तिके धर्म श्रुत्ता निशम्म सम्यगुन्यानेन अस्थाय वीराः अस्मिन् धर्मे समुस्यिता स्ते एवं सोपगता
For Private And Personal Use Only