________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् सपरिग्गहा' इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः 'संतेगइया समणा माइणा वि सारंभा सपरिग्गहा' सन्त्येके श्रमणाः शाक्यमिक्ष से ब्राह्मगाश्चापि सारम्माः सप. रिग्रहा भवन्ति, इत्येवं ज्ञात्वा संयत आत्मार्थीमुनि विचारयति-'अहं खलु अणारंभे अपरिग्महे' अहम्-आईतमतानुयायी खलु अनारम्भः-सावध कर्माऽनुष्ठानरहितः, आरिग्रहस्थश्च-सचित्ताऽचित्तपरिग्रहवर्जितश्चाऽस्मि किन्तु 'जे खल्लु गार. स्था सारंभा सपरिग्गहा' ये खश गृहस्थाः सारम्भाः सपरिग्रहाः “संतेगइया समणा माहणा वि सारंभा सपरिग्गहा' सन्त्येके श्रमगा माहना अपि सारम्भाः सपरिनहाः सन्ति एतेसिं चेत्र निस्तार' एतेषाम्-सारम्भ सारिग्रहाणामेव निश्रया तदाश्रयणेन 'बंभचेरवासं वसिमसामो' ब्रनवर्यवासं श्रामण्यं वत्स्यामः आचरिष्यामः। अयं भावः-आरम्भपरिग्रहरहिताः सन्तोऽपि वयं धर्माधारदेवसंरक्षणार्थमाहार :ना. दिहेतोः सारम्भस परिग्रहगृहस्थनिश्रयैव प्रव्रज्यां पारयिष्याम इति ।
ननु यद्येवं तन्निश्रयैव मत्रज्यापाल्पते तदा तन्नित्रयैव विहर्तव्यम्, किमर्थं ते त्यज्यन्ते भवद्भिः ? इत्याशङ्कयाह-'कस्स णं तं हे' तत् तर्हि खलु कस्य हेतोः ? केन कारणेन गृहस्थश्रमणमाहनानां त्यागोऽभिहितः ? विदिताभिपाय आचार्य उत्तरयति-हे शिष्य ! 'जहा पुवं तहा अपरं जहा अपरं तहा पुव्वं' ते गृहस्था यथा पूर्व सारम्भाः सपरिग्रहा आसन् एवमेव पश्चादपि तादृशा एव भवन्ति । एवं केचन श्रमणा माहना अपि यथापूर्व प्रवज्यापूर्वकाले सारम्भाः सपरिग्रहा आसन् तथैव 'अवरं' इति मत्रज्याऽवस्थायामपि सारम्भाः सपरिग्रहा एव भवन्ति'जहा अबरं तडा पुवं' यथा अपरस्मिन्-प्रवज्याऽजस्थायामपि सारम्भाः सपरि. ग्रहाः सन्ति तथैव प्रवम्पापूर्वकालेऽपि सारम्माः सपरिग्रहा आसन् प्रत्युत 'अंज' इति प्रत्यक्षम्, एते गृहस्थाः श्रमणा माहनाश्च 'अणुवरया' अनुपरता:-सावद्याऽनुष्ठाननिष्ठत्तिरहिताः 'अणुवटिया' अनुपस्थिताः-सम्यगुस्थानवर्जिताः, आधा
इस लोक में गृहस्थ आरंभ और परिग्रह से युक्त होते हैं और कोई कोई शाक्य आदि भिक्षु तथा ब्राह्मण भी आरंभ तथा परिग्रह से युक्त होते हैं।
इस स्थिति में आत्मार्थी संयमी मुनि विचार कारता है-मैं आहेत मत का अनुयायी मुनि सायद्य कर्म के अनुष्ठान से रहित हूं और
આ લેકમાં ગૃહસ્થ આરંભ અને પરિગ્રહથી યુક્ત હોય છે. અને કઈ કેઈ શાક્ય વિગેરે ભિક્ષુ તથા બ્રાહ્મણે પણ આરંભ તથાં પરિગ્રહથી હેય છે યુક્ત છે.
આ પરિસ્થિતિમાં આત્માથી સંયમી મુનિ વિચાર કરે છે. હું અહંત મતને અનુયાયી મુનિ સાવધ કર્મના અનુષ્ઠાનથી રહિત છું. અને સચિત્ત
For Private And Personal Use Only