________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे तहा पुव्वं, अंजू एए अणुवरया अणुवटिया पुणरवि तारिसगा चेव। जे खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारम्भा सपरिग्गहा, दुहओ पावाई कुव्वंति इइ संखाए दोहि वि अंतेहिं अदिस्समाणो इइ भिक्खू रीएजा। से बेमि पाईगंवा ४ जाव एवं से परिणाय कम्मे, एवं से ववेय कम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥१४॥ ___ छाया-इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः, सन्त्येके श्रमणाः माइना अपि सारम्भाः सपरिग्रहाः, ये इमे त्रसाः स्थावराश्च प्राणाः तान् स्वयं समारभन्ते अन्येनाऽपि समारम्भयन्ति अन्यमपि समारभमाणं समनुजानन्ति। इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः, सन्त्येके श्रमणाः माहना अपि सारम्भाः सपरिग्रहाः, ये इमे काममोगाः सचित्ता वा अचित्ता वा तान् स्वयं परिगृह्णन्ति अन्येनाऽपि परिपाइयन्ति अन्यमपि परिगृह्णन्तं समनुजानन्ति । इह खलु गृहस्थाः सारम्भाः, सपरिग्रहाः सन्त्येके श्रमणा माहना अपि सारम्भाः सपरिग्रहाः, अहं खल अनारम्भ अपरिग्रहः, ये खल्लु गृहस्थाः सारम्भाः सपरिग्रहाः, सन्त्येके श्रमणा माहना अपि सारम्भाः सपरिग्रहाः, एतेषां चैव निश्रया ब्रह्मचर्यवासं बत्स्यामः । कस्य खलु तद् हेतोः १ यथापूर्व तथा अपरं यथा अपरं तथा पूर्वम् , अञ्जसा एते अनुपरताः पुनरपि तादृशा एव । ये खलु गृहस्थाः सारम्भाः सपरिग्रहाः, सन्त्येके श्रमणा माहना अपि सारम्माः सपरिग्रहाः, द्विधाऽपि पापानि कुर्वन्ति, इति संख्याय द्वाभ्यामप्यन्ताभ्यामदृश्यमान इति भिक्षुः रीयेत, तद् ब्रवीमि भाच्यां वा ४ यावद् एवं स परिज्ञातकर्मा एवं स व्यपेतकर्मा, एवं स व्यन्तकारको भवतीत्याख्यातम् ॥मू० १४॥
टीका-'इह खल्ल गारत्था' इह खलु गृहस्थाः , पुत्रकळत्रपुत्रादिभिः सह गृहे तिष्ठन्तीति गृहस्था स्ते 'सारंभा सपरिग्गहा' सारम्भाः-आरम्भेण सहिताः-षट्
'इह खलु गारस्था' इत्यादि।
टीकार्थ-पुत्र कलत्र आदि के साथ गृह में रहने वाले गृहस्थ कहलाते हैं। इस लोक में गृहस्थ आरंभ और परिग्रह से युक्त होते हैं। क्योंकि
इह खलु गारत्था' त्या
ટીકાર્થ–પુત્ર, કલત્ર વિગેરેની સાથે ઘરમાં રહેવા વાળા ગૃહસ્થ કહે વાય છે. આ લેકમાં ગૃહસ્થો આરંભ અને પરિગ્રહથી યુક્ત હોય છે. કેમકે
For Private And Personal Use Only