________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे वीराः विशेषेण ईरयन्ति-गमयन्ति स्वस्मादष्टविधं कर्म ये ते वीराः। तथा-बंधगुम्मुक्का' बन्धनोन्मुक्ताः बन्धनेन-पुत्रकलत्रादीनां स्नेहपाशेन मुक्ताः-त्यक्ताः सन्तः, 'जीवियं' जीवितम्-असंयम जीवनम् 'नावकखंति' नाकाक्षन्ति तादृश जीवनाभिलाषमपि न कुर्वतीति । गृहवासे बसन्तो ज्ञानदीपमपश्यन्तः सम्यग्र विविध प्रवज्यामादाय उत्तरोत्तरान् गुणान् बर्द्धयन्त एव पुमांसो मोक्ष्यमाणानां पुंसामाश्रयभूता बन्धनोन्मुक्ता सताशमसंयमजीवनमपि नाभिलपन्ति, इति संक्षिप्तसारः ॥३४॥ ___ जम्बूस्वामिनं प्रति सुधर्मास्वामी पाह-'अगिद्धे' इत्यादि । मूलम्-अगिद्धे सदफासेसु, आरंभेसु अणिस्सिए ।
सव्वं तं समयातीतं, जमेतं लवियं बहु ॥३५॥ छाया--अगृद्धः शब्दस्पर्शेषु, आरंभेषु-अनिश्रितः ।
सर्व तत् समयातीतं, यदेतल्क पितं बहु ॥३५॥ वाले वीर, पुत्र कलत्र आदिके स्नेहपाश से विमुक्त होते हैं। ऐसे पुरुष रत्न असंयममय जीवन की अभिलाषा तक नहीं करते। ___ गृहवास में वसने वाले ज्ञान प्रदीप को न देखते हुए, सम्यक् प्रकार से विचार करके, दीक्षा अंगीकार करके और उत्तरोत्तर अपने गुणों की वृद्धि करते हुए अन्य मुमुक्षुओं के आश्रय भूत एवं बन्धन हीन हो जाते हैं। वे जीवन की अभिलाषा नहीं करते हैं ॥३४॥
सुधर्मा स्वामी जम्बूस्वामी से कहते हैं-'अगिद्धे' इत्यादि।
शब्दार्थ-'सहफासेसु-शब्दस्पशेषु' साधु मनोहर शब्द, रूप, रस, गन्ध और स्पर्श में 'अगिद्धे-अगृद्धा' आसक्त न हो 'आरंभेसु अणि. પુત્ર, કલત્ર વિગેરેના નેહ બંધનથી છૂટી જાય છે. એવા પુરૂષ રત્ન અસંયમવાળા જીવનની ઈચ્છા પણ કરતા નથી,
ગ્રહવાસમાં રહેવાવાળા જ્ઞાન રૂપી દીવાને જોઈ શકતા નથી. તેથી સારી રીતે વિચાર કરીને દીક્ષાનો સ્વીકાર કરીને તથા ઉત્તરોત્તર પિતાના ગુણેને વધારીને બીજા મુમુક્ષુઓના આશ્રય સ્થાન રૂપ અને બંધનથી મુક્ત થઈ જાય છે. તેઓ જીવનની ઈચ્છા કરતા નથી. ૩૪
सुधर्मा पाभी भूस्वामीन ४ छे. 'अगिद्धे' त्याह शहाथ----'सहफासेसु-शब्दस्पर्श षु' साधुसे भनाश । २०४, ३५, २८, अध, सन २५ मा 'अगिद्धे-अगृद्धः' भासत नाही. 'आरंभेसु अणि
For Private And Personal Use Only