________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम्
अन्वयार्थः- (होलावाय) होलानाद-निष्ठुरश्चनम् (सहीवायं) सखिवादहे मित्रेत्यादि-सम्बोधनवचनम् (व गोयावाय) च पुनः गोत्रवादम्-हे काश्यप गोविन् ! इत्यादिवचनम् (नो वदे) नो वदेत् साधुः (तुमं तुमं ति अमणुन्न) स्वं त्वमित्याकारकम् अमनोज्ञमप्रियं वचः ( सन्धसो णो वत्तए) तत्-एतद्वचनजात सर्वश:-सर्वथैव नो वर्तते-न वदिति ॥२७॥
टीका-'होलावाय' होलाबाद-श्रुाकटुनी च सम्बोधनपूर्वकमाह्वानम्-होला. पादस्तं न वदेत् इत्यग्रेतनेन सम्बन्धः । 'सहीवाय' सखिदम्-हे सखे हे मित्र!
होलावायं सहीवाय' इत्यादि
शब्दार्थ-'होलाथायं-होलाबाद' निष्ठुर तथा नीच संबोधन 'सही. वायं-सखिवाई' हे मित्र इस प्रकार का संबोधन ‘च गोयावायं-गोत्र पादच' हे काश्यप गोत्रिन् वसिष्ठ गोत्रिन इत्यादि प्रकार से गोत्र का माम लेकर 'नो वदे-नो वदेत्' साधुको कहना न चाहिये. 'तुमं तुमंति भमणुन्न-स्वत्वमित्याकारकम् अमनोज्ञम्' तथा अपने से बड़े को 'तू' कहना तथा जो वचन दूसरे को अप्रिय लगे 'तं सवओ णो वत्तए-तत् सर्वशो न वर्तते' ऐसा वचन कभीभी साधुको कहना न चाहिये ॥२७॥ ____ अन्वयार्थ-निष्ठुर वचन, हे मित्र इत्यादि वचन, 'हे काश्यप मोत्री' इस प्रकारका गोत्रवाद युक्त वचन साधु न बोले। तुम-तृ इस प्रकार का अमनोज्ञ वचन भी सर्वथान बोले ॥२७॥
टीकार्थ--होलाबाद अर्थात् कर्णकटुक एवं नीच संबोधन करके 'होलावाय सहीवाय' त्याle.
Av -'होलावाय-होलावाद' नि२ तथानीय समोधन 'सहीवायपखिवाद' भित्र प्रमाणे 'च गोयावाय-गोत्रवादश्च' तया १२५५ मावा सिगात्रा विगेरे प्राथी गोत्रनु नाम धन 'नो वदे-मो वदेत' साधु पुन २४ 'तुम तुमति अमणुन्नं-त्वं त्वमित्याकारकम् अमनोज्ञम्' तथा पोतानाथी मोटा-माने 'तु' में प्रभावना थी । तथा २ क्यन भीगने भप्रिय साणे 'तसव्व ओ णो वत्तए-तत् सर्वशो न वर्त' એવા વચન કેઈ પણ સમયે સાધુએ કહેવા ન જોઈએ. ૨૭
અન્વયાર્થ–નિપુર વચન છે મિત્ર ઈત્યાદિ વચન કે કાશ્યપ ગોત્રવાળા આવા પ્રકારના ગેત્રના ઉચ્ચાર વાળું વચન સાધુએ બોલવું નહીં' તું આ પ્રમાણેનું અમનેણ વચન પણ સર્વથા ન બોલવું રા ટીકાર્ય–હિલાવાદ, અર્થાત્ કર્ણ કઠેર અને નીચ સંબોધન કરીને બોલવું,
For Private And Personal Use Only