________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् तथा 'सया जए' सदा यतः सर्वकालं पड्जीवनिकाययतनातत्परः, एतासन् 'णो कुज्झे' नो क्रुध्येत् माणिमात्रे अपराधिष्वपि च कोप न कुर्यात् सर्वाणिषु मैत्रीभावमाचरेदित्यर्थः 'मित्ती मे सयभूएसु वेरं मज्झ न केणई' इति वचनात् , तथा 'णो माणी' नो मानी-स्वस्योत्कृष्ट तपःसंयमादिकमाश्रित्यान्यस्य लायकमदर्शनबुद्ध्या अभिमानरहितः, सः 'माहणेत्ति' माहन इति-माहनपदोपलक्षितः 'वच्चे' वाच्या वक्तव्यो भवेतू एतादृशगुणगणालङ्कृतो मुनिः 'माहन' इति पदेन वक्तव्यो भवेदिति भावः ॥३॥
अथ श्रमण शब्दस्यार्थमाह-एत्थ वि समणे' इत्यादि ।
मूलम्-एत्थ वि समणे अणिस्सिए अणियाणे आदाणं च अइवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायंत्र लोहं च पिज्जं च दोसं च इच्चेव जओ जो आदागं अप्प. णापहोस हेऊ तओ तओ आदाणओ पुत्वं पडिविरए पाणाइ. वाया सिया दंते दविए वोसटकाए समणेत्ति वच्चे ॥सू०४॥ ___ छाया-त्रापि श्रमणोऽनिश्रितोऽनिदानः आदानं चाऽतिपातं च मृषावाद च बहिद्धं च क्रोधं च मानं च मायां च लोभं च प्रेम च द्वेषं चेत्येवं यतो पत क्षण से तीन गुप्सियों से सम्पन्न है, सदैव छह काय के जीवों की यतना में तत्पर है और ऐसा होकर जो अपराधी प्राणी पर भी क्रोध नहीं करता, 'मेरा समस्त प्राणियों पर मैत्री भाव है, किसी के साथ पैर नहीं है' इस वचन के अनुसार जो सब के प्रति मैत्री भाव का आच. रण करता है अपने तप संयम आदि की उत्कृष्टता को लेकर और दूसरों की लघुना प्रकट करने की बुद्धि से अभिमान नहीं करता, उसे 'माहन' कहना चाहिए । अर्थात् इन गुणों से सम्पन्न अनगार 'माहन' पद का वाच्य होता है ॥३॥ છે, સદા છ કાયના જીવોની યતનામાં તત્પર છે, અને એવા થઈને જે આ૫રાધી પ્રાણી પર પણ ક્રોધ કરતા નથી, મારે બધા જ પ્રાણિયો સાથે મળી ભાવ છે, કેઈની સાથે વેર નથી.” આ વચન પ્રમાણે જે સઘળાની સાથે મંત્રી ભાવનું આચરણ કરે છે. પિતાના તપ અને સંયમના ઉત્કૃષ્ટ પશુની અને બીજાનું લઘુપણું પ્રગટ કરવાની બુદ્ધિથી અભિમાન કરતા નથી. તેને જાણ ४ मे. अर्थात् ॥ गुथी युत मना२ 'माहन' प युत डाय छे. ॥3॥
For Private And Personal Use Only