________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे निषधां च-गृहस्थगृहे उपवेशनम् तथा-(संपुच्छणं) समच्छनम् गृहस्थगृहे कुशलादिप्रश्नम् (सरणं वा) स्मरणं वा-पूर्वक्रीडितस्मरणम् 'त' तत् (विज्ज) विद्वान् (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति॥२१॥
टीका--'आसंही' आसन्दीम्-'कुरसी' ति प्रसिद्धाम्, इदं च उपलक्षणम् तेन गृहस्थस्य उपवेशने व्यवहतानि सर्वाण्यपि आसनानि परिग्रहीतव्यानि, तथा'पलियंके य' पर्यत च-विशिष्टखट्वाम्-'पलंग' इति लोकप्रसिद्धम् , तथा-'गिहतरे गृहस्थगृहाभ्यन्तरे 'णिसिज्ज च' उपवेशनम् , एतत्सर्व संयमपरिपन्थीति भिया परिहरेत् । तथाचोक्तम्--
'गंभीरझुसिरा एते, पाणा दुप्पडिलेहगा।
अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणा ॥१॥इति । छाया-गम्भीरशुषिराण्येतानि, प्राणा दुष्पतिलेख्यकाः ।
अगुप्ति ब्रह्मचर्यस्य, स्त्रियो वापि शङ्कना ॥१॥इति॥ की विराधना होती है। गृहस्थ की कुशल आदि पूछना, गृहस्थ की शरण लेना या पूर्वभुक्त विषय भोगों का स्मरण करना इन सप को मेधावी ज्ञपरिज्ञा से जानकर प्रत्याख्यानपरिज्ञा से उनको त्याग दे ॥२१॥ ___टीकार्थ-आसंदी एक विशेष प्रकार का आसन है जो आजकल कुर्सी के नाम से प्रसिद्ध है। यह कथन उपलक्षण है। इससे उन सभी
आसनों का ग्रहण कर लेना चाहिए जिन्हें गृहस्थ अपने बैठने के काम में लेते हैं। पलियंक अर्थात् पलंग या खाट । 'णिसिज्ज' अर्थात् गृहस्थ के घर में बैठना। इन सब का उपयोग करना संयम से प्रतिकूल है अतएव इनको त्याग देना चाहिए। कहा भी है-'गंभीरझुसिरा एते' इत्यादि। થાય છે. ગૃહસ્થની કુશળતા પછી ગુથનું શરણ લેવું અથવા પહેલા ભોગવેલ વિષયનું સ્મરણ કરવું. આ બધાને બુદ્ધિમાને પરિણાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કર ર૧
ટીકાઈ–બાલંદી એ એક વિશેષ પ્રકારનું આસન છે. જેને હાલમાં ખુશિ કહેવામાં આવે છે. આ કથન ઉપલક્ષણથી કહેલ છે. આ કથનથી ગૃહસ્થ જે આસને પિતાના ઉપયોગમાં લેતા હોય તે સઘળા આસનેને નિષેધ સમoral. 'पलियंक' अर्थात ५६ मा 'णिसिज्ज' अर्थात् यन। घरमा બેસવું આ બધાને ઉપયોગ કરો તે સંયમની પ્રતિકૂળ છે, તેથી તેને स्या ४२३।. ५घु ५५ छ -'गंभीरझुसिरा एते' या मुशि', ५६ વિગેરેના છિદ્રો ઉંડા હોય છે, તેમાં રહેલા છે જેઈ શકાતા નથી. તેથી
For Private And Personal Use Only