________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८
सूत्रकर. (स्त्रे क्षयस्वरूपमोक्षस्याऽभिमुखीभूताः सन्तः 'भग्गं' मार्गम् सम्यग्दर्शनज्ञानचारिप्रात्मकम् 'अणुसासई' अनुशासति, मागिनां हिताप भव्येभ्यः समुपदिशति मोक्ष. मार्गोपदेशस्यापि परम्परया मोक्षप्रापकत्वादिति ॥१०॥ मूलम्-अणुसासणं पुढो पाणी वसुमं पूर्यणासए ।
अणासए जए दंते देढे आरयमेहुणे ॥११॥ छाया--अनुशासनं पृथक् माणिषु वमुमान् पूनानास्वादकः ।
अनाशयो यतो दान्तो दृढ आरत मैथुनः॥११॥ होकर सम्यग दर्शन ज्ञान चारित्र और तप रूप मोक्षमार्ग का प्राणियों के हितके लिए भव्य जीवों को उपदेश देते हैं, क्योंकि मोक्षमार्ग का उपदेश भी परम्परा से मोक्षप्राप्ति का कारण है ॥१०॥ 'अणुसासणं पुढो पाणी' इत्यादि ।
शब्दार्थ-'अणुसासणं-अनुशासनम्' सदुपदेश 'पाणी-प्राणिषु' प्राणियों में 'पुढो-पृथक्' भिन्न भिन्न होता है 'वसुमं-वसुमान' संयमवान् तथा 'पूषणासए-पूजानास्वादकः पूजासत्कार की इच्छा न रख. नेवाले अत एव 'अणासए-अनाशयः' पूजा में रूचि न रखनेवाला तथा 'जए-यतः' संयम में प्रयत्नवान् तथा दंते-दान्तः' इन्द्रिय और नो इन्द्रिय का दमन करने वाला अर्थात् जितेन्द्रिय अत एव 'दढे-दृढः' दृढ तथा 'आरयमेहुणे-भारतमैथुनः' मैथुन रहित पुरुष मोक्ष गमन योग्य होता है ॥११॥ રેનું વિશેષ પ્રકારથી અનુષ્ઠાન કરીને મોક્ષની સન્મુખ થઈને સમ્યક્ દર્શન સમ્યફજ્ઞાન, સમ્યફ ચારિત્ર, અને સમ્યફ તપ રૂપ મોક્ષમાર્ગને પ્રાણિયા હિત માટે ભવ્ય જીને ઉપદેશ આપે છે. કેમકે-મોક્ષમાર્ગને ઉપદેશ પણ પરંપરાથી એક્ષપ્રાપ્તિના કારણ રૂપ છે. ૧૦
'अणुसासणं पुढो पाणी' त्या
शहाथ--'अणुसासणं-अनुशासनम्' सहपहेश 'पाणी-प्राणिषु' प्र.श. यामा 'पुढो-पृथक्' भAL REA सय छे. 'वसुमं-वसुमान्' सयभवान् तथा 'पूयणासए-पूजनास्वादका' गत सारनी ! न रामवावा मतमे 'अणासए-अनाशयः' मा ३थि न रामवाण तथा 'जए-यतः' सयममा यत्नवान् तथा 'दंते-दान्तः' न्द्रिय सने नाइन्द्रियनु मन ४२वावा अर्थात तेन्द्रिय अत मे दढे-दृढः' १८ तथा 'आरयमेहुणे-आरतमैथुनः' મિથુનને વજીત કરનાર પુરૂષ મિક્ષ ગમન કરવાને ગ્ય કહેવાય છે. ૧૧
For Private And Personal Use Only