________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
सूत्रकृताङ्गसूत्र टीका:-यो महापुरुषः 'दसणावरणतए' दर्शनावरणान्तकः-दर्शनावरणीय. कर्मक्षपकः दर्शनावरणस्य मध्यपदग्रहणे पूर्वापरपदग्रहणात् ज्ञानावरणीयदर्शना वरणीयान्तरायमोहनीयरूपघातिकर्मचतुष्टयस्य अन्तकः क्षपकः, अतएव 'ताई' पायी सदुपदेशदानेन माणिनां संसारोत्तारकत्वाद् रक्षकः, यद्वा 'तायी' इति छाया, तत्र तय धातोर्गत्यर्थत्वेन ज्ञानार्थत्वात् तयनं तायः, स विद्यते यस्यासौ वायी सम्यग्ज्ञानवान् , अतएव 'णायओ' ज्ञायकः उत्पादव्ययध्रौव्यात्मकपदार्थ. जातस्य द्रव्यक्षेत्रकालभावतो द्रव्यपर्यायस्वरूपतो वा ज्ञाता, यद्वा 'णायओ' इति नायकः यथावस्थितस्वरूपमरूपकत्वेन प्रणेता, एतादृशः सः 'जमतीय' यदतीतम् अतीतकालजातम् , भूतकालिकमित्यर्थः यत् 'वडुप्पन्न प्रत्युत्पन्न वर्तमाने जायमानं वर्तमानकालिकमित्यर्थः, यच्च 'आगमिस्स' आगमिष्यत्-अनागतकाले भविष्यमाणम् भविष्यत्कालभावि इत्यर्थः एवं यत् त्रिकालसंभवं जीवाजीवादि समस्तपदार्थजातं वर्तते तं सत्वं तत्सव 'मन्नई' मन्यते-मनुते-उत्सादादिरूपेण द्रव्य. _ टीकार्थ-यहां 'दसणावरणतए' इस मध्य के पद को ग्रहण करने से पहले और पीछे के पदों का ग्रहण हो जाता है। अतः अर्थ यह निकला कि जो ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय इन घातिया चारकर्मों का अन्त करने वाला है, और इस कारण जो वायी अर्थात् सदुपदेश देकर प्राणियों को संसार से तारने वाला रक्षक है अथवा तायी' अर्थात् सम्यग्ज्ञानवान् है, उत्पाद व्यय और ध्रौव्य रूप पदार्थों का द्रव्य क्षेत्र काल भाव से या द्रव्य और पर्याय रूप से ज्ञाता है या यथार्थ वस्तुस्वरूप का प्रतिपादक होने से प्रणेता है, ऐसा पुरुष
टी14-मडियां 'दसणावरणंतए' मा मध्यन। ५४ २ ३ ४२पाथी પહેલા ના અને પછીના પદે નું ગ્રહણ પણ થઈ જાય છે. તેથી તેને અર્થ એ થશે કે-જે જ્ઞાનાવરણ, દર્શનાવરણ, મેહનીય, અને અંતરાય આ થાર ઘાતિયા કર્મો ને અંત કરવાવાળા છે, અને એ કારણે જેઓ ત્રાથીરક્ષણ કરવાવાળા છે, અર્થાત્ સદુપદેશ આપીને પ્રાણિઓને સંસારથી તરવાपामा २६४ मा 'ताई' अर्थात् स५३ ज्ञानपान छ, 6, व्यय અને ધ્રૌવ્ય રૂપ પદાર્થો ના દ્રવ્ય, ક્ષેત્ર, કાળ અને ભાવથી અથવા દ્રવ્ય અને પર્યાયરૂપથી જાણનારા છે, અથવા યથાર્થ વસ્તુ સ્વરૂપનું પ્રતિપાદન કરવાવાળા હેવાથી પ્રણેતા છે, એ પુરૂષ ભૂતકાળ સંબંધી, વર્તમાનકાળ સંબંધી
For Private And Personal Use Only