________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
K
सूत्रकृताङ्गसूत्रे
ऽध्ययनेन च सूत्रं मवचनं यस्य स शुद्रमूत्रः (च) च तथा 'उवहाण' उपधानधान सूत्राराधनार्थे तपश्चरणशीलः, तथा 'तस्थ तत्थ' तत्र तत्र 'धम्मं' धर्मम् श्रुतचारित्रलक्षणम् यः 'विदह' विन्दते सम्यग्रपेण प्राप्नोति तत्र य आज्ञाग्रामोऽर्थः स आज्ञयैव गृहाते, हेतुकश्च हेतुद्वारेणैव गृह्यते । एतद्रणसम्पन्नः 'आदेज्जवक के आदेयवाक्य:- ग्राह्यवाक्यो भवति तथा-'कुमले' कुशलो निपुण, आगमप्रतिपादने तदनुष्ठानेच 'त्रियते' व्यक्तः परिस्फुटः नासमीक्ष्यकारी यश्चेतद् गुणयुक्तः सः 'तं तं सर्वज्ञकथितम् 'समाहि' समाधिम् मात्रसमाधिं ज्ञानादिकम् 'भासिउं ' भाषितु'- प्रतिपादयितुम् 'अरिहई' अर्द्धति योग्यो भवति नापरः कश्चिद् भाव समाधिपतिपादने समर्थो भवतीति । 'त्तिवेमि' इति ब्रवीमि इति यथा भगवन्मुखात् श्रुतं तथैव ब्रवीमि - कथयामि इति जम्बूस्वामिनं प्रति सुधर्मस्वा मिवाक्यम् ||२७||
इति श्री विश्वविख्यात जगद्वल्लभादिपद भूषित बालब्रह्मचारि - 'जैनाचार्य ' पूज्यश्री - घासीलालवतिविरचितायां श्री सूत्रकृताङ्गसूत्रध्य “समयार्थबोधिन्याख्याया" व्याख्यया समलङ्कृतम् चतुर्दशमध्ययनं समाप्तम् ॥१४॥
शुद्ध अध्ययन और प्ररूपणा करता है, सूत्रार्थ के अध्ययन के लिए तपश्चरण करता है, आज्ञा द्वारा ग्राथ अर्थ को आज्ञा से ही और हेतु द्वारा ग्राह्य अर्थ के हेतु से ही ग्रहण करता है, उसी के वचन ग्राह्य होते हैं, वही आगमों की व्याख्या करने में तथा अनुष्ठान में कुशल होता है । सोच विचार कर कार्य करनेवाला होता है । वही सर्वज्ञकथित ज्ञानादि स्वरूप भावसमाधि का प्रतिपादन करने के योग्य होता है।
'इति' शब्द अध्ययन की समाप्ति का सूचक है। सुधर्मास्वामी कहते हैं हे जम्बू ! जैसा मैंने भगवान् तीर्थंकर के मुख से सुना है वैसा ही मैं तुम्हें कहता हूं ||२७||
પ્રરૂપણા કરે છે, સૂત્રાના અધ્યયન માટે તપશ્ચરણ કરે છે, આજ્ઞા દ્વારા ગ્રાહ્ય અને આજ્ઞાથી જ અને હેતુ દ્વારા ગ્રાહ્ય અને હેતુથી જ ગ્રહશ કરે છે, તેમનુ વચન જ ગ્રાહ્ય હોય છે, અને એજ આગમેની વ્યાખ્યા કરવામાં તથા અનુષ્ઠાનમાં કુશલ હાય છે. સમજી વિચારીને કાર્ય કરવાવાળા હાય છે, એજ સવČજ્ઞ કથિત જ્ઞાનાદિ સ્વરૂપ ભાવ સમ:ધિનુ' પ્રતિપાદન કરવાને યોગ્ય હાય છે.
‘ઇતિ' શબ્દ અધ્યયનની સમાપ્તિ સૂચક છે. સુધર્માવામી કહે છે કેહૈ જમ્મૂ ! જે પ્રમાણે મે' ભગવાન પાંસેથી સાંભળેલ છે, એજ પ્રમાણે આ હું તમને કહુ છુ. રા
For Private And Personal Use Only