SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सूत्रकृताङ्गसूत्रे प्रतिपादिता । 'जए' यतः तद्रक्षणे यतनावान् सन् स्थावरजङ्गममाणिषु उपकारेsपकारे वा 'मणप्पओसं' मनसा मनागपि मद्वेषमकुर्वन् 'अविकंपमाणे' अविकम्पमानः- संयमादविचलन् 'परिव्वज्जा' परिव्रजेत् - संयममार्गे विचरेत् । तदेवं योगकिकरण त्रिकेण द्रव्यक्षेत्रकालमावरूपां प्राणातिपात विरतिं सम्यगू अरत्यद्विष्टतया अनुपालयेत् । एवं शेषाण्यपि महाव्रतानि उत्तरगुणांश्च ग्रहणा सेना शिक्षासमन्त्रितः सम्यग् अनुपालयेदिति भावः ॥ १४॥ मूलम् - कालेण पुच्छे समियं पयासु, Acharya Shri Kailassagarsuri Gyanmandir इक्खमाणो दवियेस्स वित्तं । तं सोर्यकारी पुढो पैसे, संखाईमं केवलियं समाहिं ॥१५॥ छाया - कालेन पृच्छेत् समितं प्रजासु आचक्षाणो द्रव्यस्य वृत्तम् । तं श्रत्रकारी पृथक् प्रवेशयेत् संख्यायेमं केवलिकं समाधिम् ॥ १५ ॥ किसी भी जीव के द्वारा उपकार या अपकार होने पर मन से भी किंचित् द्वेष न करे । इस प्रकार तीन कारण तीन योग से द्रव्य क्षेत्र काल और भावरूप हिंसाविरति का सम्यक् प्रकार से, रागद्वेष से रहित होकर पालन करे । इसी प्रकार शेष महाव्रतों का और उत्तर गुणों का भी ग्रहण और आसेसेवन रूप शिक्षा से युक्त होकर सम्यक् रूपसे पालन करे || १४ || गुरुकुल में वास करने वाले शिष्य की विनयविधि कहते हैं'काले' इत्यादि । शब्दार्थ - 'काले - कालेन' प्रष्टव्य अवसर को जान कर 'पयासुકોઈ પશુ જીવ દ્વારા ઉપકાર અથવા અપકાર થાય ત્યારે મનથી પણ કંઈ પણ દ્વેષ ન કરે, આ રીતે ત્રણ કરણ અને ત્રણ ચેાગેાથી દ્રશ્ય, ક્ષેત્ર કાળ અને ભાવરૂપ હિંસા વિરતિના સમ્યક્ પ્રકારથી રાગ દ્વેષથી રહિત થઈને પાલન કરે. એજ રીતે બાકીના મહાવ્રતાનું અને ઉત્તર ગુણેનુ' પણ ગ્રહણ અને આસેવન રૂપ શિક્ષાથી યુક્ત થઈને સમ્યક્ રૂપથી પાલન કરે ૫૧૪ા ગુરૂકુળમાં વાસ કરવાવાવાળા શિષ્યની વિનયવિધિ કહૈવામાં આવે છે. 'काळेण' इत्यादि शब्दार्थ'--'कालेण कालेन' पूछवा योग्य भवसरने भधुने 'पयासु For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy