________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् .... नाऽऽनीतम् , तथा-'पामिच्च' मामित्यम्-साघवे दातुमच्छिन्न गृहीतम् । तथा-'आइडं' आहृतम् - साधवे दातुं साधुसंमुखमानीतं तथा-'पूर्य' पूयम्-आधा कर्मावयवसंयुक्तम्-शुद्धेऽपि आहारे आधाकर्माहारस्य मिलनं पूतिकम् 'अणेसणिजं अनेषणीयम्-शङ्कितादिदोषेण युक्तम् 'ज्जि' विद्वान् ‘त त-सर्वमपि संयमाऽनु पकारितया संसारकारणतया च-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'परि जाणिया' परिजानीयात्-परित्यजेत् इति ॥१४॥ मूलम्-आसूणि मक्खिरागं च जिद्धघायकम्मगं ।
उच्छोलणं च क च तं विजं परिजाणिया ॥१५॥ छाया-आशूनि मक्षिरागं च गृद्धथुरघातकर्मकम् ।
उच्छोलनं च कल्कं च तद्विद्वान् परिजानीयात् ॥१५॥ है। साधु के लिए मूल्य चुका कर खरीदी हुई वस्तु क्रीनकृत कहलाती है। साधु को देने के लिए उधार ली हुई वस्तु शामित्य कहलाती है। साधु को देनेके लिए उसके सामने लाई हुई आहारादि वस्तु आहत कही जाती है। जिसमें आधाकर्मी का कुछ भाग मिला हो उसे पूतिक या पूय कहते हैं। जो शंकित आदि किसी भी दोष से युक्त हो, वह अनेषणीय कहलाती है। मेधावी पुरुष इन सब को संयम में अनुपकारी (संयम का घातक) और संसार का कारण जान कर परित्याग कर दे॥१४॥
'आसूणि मक्खिराग च' इत्यादि ।
शब्दार्थ-आणि-आशूनम्' रसायन आदि खाकर शरीरको स्थूल बनाना 'अक्खिराग च-अक्षिराग च' तथा शोभाके लिये नेत्री સાધુને માટે મૂલ્ય ચૂકવીને ખરીદેલી વસ્તુ કયફ્રીત કહેવાય છે. સાધુને આપવા માટે ઉધાર લીધેલ વરતુ પ્રાહિત્ય કહેવાય છે, સાધુને આપવા માટે તેની સામે લાવવામાં આવેલ આહાર વિગેરે વસ્તુ આહુત કહેવામાં આવે છે. જેમાં આધામિને કંઈક ભાગ મળે છે, તેને પૂતિક અથવા પૂય કહે છે, જે શંકિત આદિ કંઈ પણ દેષથી યુક્ત હોય તે અનેકણીય કહેવાય છે, મેધાવી પુરૂષે આ બધાને સયમમાં અનુપકારી અર્થાત્ સંયમના ઘાતક અને સંસારના કારણ રૂપ માનીને તેને ત્યાગ કર. ૧૪ 'आसूणि मक्खिराग च' त्या
शण्डा-'आसणि-बाशनम्' रसायन विशे३ मा ने शान स्थलमा मनाप 'अक्खिराग च-अक्षिरागच' तथा 20 भाट ५i wire
For Private And Personal Use Only