________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ.९ धर्मस्वरूपनिरूपणम् स्नानानि 'तहा' तथा-'दंतपक्खाकणं' दन्तप्रक्षालनम्-अकारणमोपध्यादिना 'परिग्गहित्थिकम्मं च' परिग्रहः, स्त्री, कर्म च, तत्र परिग्रहः-सचित्ताऽचित्तपदार्थानां स्वीकारः, स्त्रियो देवमनुष्यादीनाम् , तत्स्वीकारः, कर्म-हस्तमैथुनादिकरणम् । 'त' तदेतत्सर्व बन्धजनकं संसारपर्यटने कारणम् । इति ज्ञात्वा 'विज्नं विद्वान्आत्महितार्थी परिजाणिया' परिजानीयात्-ज्ञपरिज्ञा ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥१३॥ मूलम्-उदेसियं कीयगडं च पामिचं चेर्व आहडं।
प्रयं अणेसगिजं च तं वि परिजाणिया ॥१४॥ छाया--औदेशिकं क्रीतकृतं च पामित्यं चैवाहृतम् ।
पूयमनेषणीयं च तद्विद्वान् परिजानीयात् ॥१४॥ हुई माला को, बिना कारण नेत्र या भौंह आदि के प्रक्षान रूप देशस्नान को तथा सींग प्रक्षालन रूप सर्वस्नान को निष्कारण औषधि आदि. से दांतोंके माजने को तथा परिग्रह और हस्तकर्म को कमबन्ध का कारण जान कर उनको त्याग दे। ये सब कर्म संसारभ्रमण के कारण हैं।
ऐसा समझ कर आत्महित का इच्छुक पुरुष इन्हें ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग दे ॥१३॥ 'उद्देसियं कीयगडं च' इत्यादि।
शब्दार्थ- 'उद्देसियं-औदेशिकम्' साधुको एक नाम लेकर उनको देनेके लिये जो आहार आदि तैयार किया गया है 'कीयगडं-क्रीतकृतम्' तथा साधुके लिये जो खरीद किया, गया है तथा 'पामिच्च-प्रामिभ्यम्' કારણ વિના આંખ અને ભમરને ઘેવારૂપ દેશ નાનને તથા સવાંગ પ્રક્ષાલન રૂપ સર્વનામને, કારણ વિના એસડ વિગેરેથી દાંતને માંજવાને તથા પરિગ્રહ અને હસ્તકને કર્મબન્ધના કારણે સમજીને તેને ત્યાગ કરે. આ બધા જ કર્મો સંસાર ભ્રમણના કારણ રૂપ છે.
આ પ્રમાણે સમજીને આત્મિહિતને ઈચ્છનારા પુરૂષે જ્ઞપિરિજ્ઞાથી તેને સમજીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેઓ ત્યાગ કરે ૧૩ 'उद्देसीय कीयगडं च' त्यादि
शहाथ - 'उद्देसिय-उद्देशिकम्' साधुने मा५१भाट २ मा २ विगैरे तैयार ४२वामा मा०ये डाय ते तथा 'कीयगडं-क्रीतकृतम्' साधुन भाटेरे भरी ४२१ामां आवे य ते तथा 'पामिच्च-प्रामित्यम्' साधुने भावा
For Private And Personal Use Only