________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे ग्रहणासेवनाशिक्षाभ्यां विनयं सम्यगन्यायेत् एवम् (जे) यः (छेय) छे : संयमा नुष्ठाने निपुणः (विष्पमाय) विश्मादम्-विविध प्रमादम् (न कुजा) न कुर्यात् ।। ___टीका-इह' इह-अस्मिन् प्रवचने वा जिनशासने ज्ञातसंभारस्वभावः कश्चित् 'गंथं' ग्रन्थम् -बाह्याभ्यन्रं धनधान्य द्विपदचतुष्पदादिकम् 'विहाय' परि. स्यज्य, ज्ञातसंसारस्वभावः पुरुषः येनाऽऽत्मा प्रथयते-बध्यते स ग्रन्थः, तादृशं द्विपदचतुष्पदधनधान्यादिकं प्रन्यादाभिलप्यं परित्यज्य प्रबजितः सन् 'उद्याय' सदुत्थानेन उत्थाय 'सिक्खमाणो' शिक्षमाणः शिक्षा-ग्रहणारूपामासेवनारूपांच सम्यगासेवनानः 'सुबंभचेर' सुब्रह्मवयं मुष्ठु-शोभनं नवभिब्रह्मचर्य गुप्तिभि गुप्त नबवाटिकाविशुद्धं ब्रह्मवर्य-संयमः सम् 'वसेज्जा' वसेत्-परिपालयेत् तथा 'ओबायकारी' अवपातकारी अवपातो गुरूणामाज्ञा तत्कारी, सदा गुर्वाज्ञा परि. पालको भवेत् । तथा भूतः सन् ‘विणयं' विनयम् विनीयते-अपनीयते कर्म येन सो विनयः, तम् 'मुसिक्खे' सुशिक्षेत्-ग्रहणाऽऽसेवनाभ्यां विनयं सम्यग्र अभ्य. पालन करे और गुरु की आज्ञा का पालक होकर ग्रहणासेवना द्वारा विनय का सम्यक प्रकार से अभ्यास करे (सीखे) और संयमानुष्ठान में निपुण होकर किसी भी प्रमाद को न करे अर्थात् सभी प्रमादो को छोड दे ॥१॥
टीकार्थ-इस जिन प्रवचन में या लोक में संसार के स्वभाव को जान लेनेवाला पुरुष आत्मा के बन्ध के कारणभूत विपद चतुष्पद धन धान्य
आदि बाह्य आभ्यन्तर ग्रन्थ परिग्रह को त्याग कर दीक्षा अंगीकार करके, ग्रहणरूप और आसेवन रूप शिक्षा का सेवन करता हुआ नव वाडों से युक्त ब्रह्मचर्य का पालन करे। जीवनपर्यन्त आचार्य के समीप निवास करे। सदैव गुरुजनों की आज्ञा का पालन करे। सूत्राध्ययन रूप ग्रहण और प्रक्षेपणादि रूप आसेवन विनय का सम्यक् प्रकार से सेवन करे । जो રીતે બ્રહ્મચર્ય રૂપ સંયમનું જીવન પર્યન્ત પાલન કરે અને ગુરુની આજ્ઞા પાલક બનીને ગ્રહણસેવના દ્વારા સારી રીતે વિનયને અભ્યાસ કરે (સીએ) અને સંયમ પાલનમાં નિપુણ બનીને કોઈ પણ પ્રકારના પ્રમાદ ન કરે અર્થાત્ બધાજ પ્રમાદેને ત્યાગ કરે છે
ટકાર્થ–આ જીનપ્રવચનમાં અથવા આ લેકમાં સંસારના સ્વભાવને જાણવા વાળે પુરૂષ આત્માના બંધના કારણભૂત દ્વિપદ, ચતુષ્પદ, ધન, ધાન્ય વિગેરે બાહા અને આભ્યન્તર ગ્રન્થ અર્થાત્ પરિગ્રહને ત્યાગ કરીને તથા દક્ષિાને સ્વીકાર કરીને, સૂત્ર ધ્યયન રૂપ ગ્રહણ શિક્ષાને અને પ્રક્ષેપણ દિ રૂપ અસેવન શિક્ષાનું સેવન કરતાં નવ વાડેથી યુક્ત બ્રહ્મચર્યનું પાલન કરે ! જીવન પર્યન્ત
For Private And Personal Use Only