________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
सूत्रकृताङ्गसूत्रे स्वभावं संवर्तयेत्, अतः 'लद्धाणुमाणे' लब्धानुमानः-पराभिप्रायमनुमानादिना 'हावा 'परेसु' परेषु-परतीथिकेषु यथायोगम् 'अ?' अर्थान्-सद्धर्मपरूपणादिकान यात्, स्वबुद्धया पराभिप्रायमज्ञात्वा धर्मोपदेशे कृते श्रोतुरश्रद्धा समुमद्यते, तथा-क्रुद्धः श्रोता साधु मारयेदपि । अतः पराभिप्रायमनुमानादीना भावा उपदेशो दातव्य इति भावः ॥२०॥ अलम्-कम्मं च छदं च विर्गिच धीरे,
विणइज उसवओ आयभावं। रूंवेहि लैप्पंति भयावहेहिं,
विजं गहोय तसथावरेहि ॥२१॥ छाया-कर्मच छन्दश्च विवेचयेद्धीरो, विनयेत्तु सर्वत आत्मभावम् ।
- रूप लुप्यन्ते भयावहै, विद्वान् गृहीत्वा सस्थावरेभ्यः ॥२१॥ विघात भी करदे । अतएव साधु अनुमान आदि से दूसरे के अभिप्राय को जान कर अन्ध तीर्थकों को यथायोग्य अर्थों का कथन करे।
आशय यह है कि अपनी बुद्धि से दूसरे के अभिप्राय को जाने विना धर्मोपदेश करने से श्रोता को अश्रद्धा उत्पन्न होती है। क्रोधित हुआ श्रोता साधु को मारभी डालता है । अतएव अनुमान आदि से दुसरे के अभिप्राय को जान कर धर्मोपदेश देना चाहिए ॥२०॥
'कम्मं च छंदं च विनिंच धीरे' इत्यादि। . शब्दार्थ--धीरे-धीरः' धीर साधु सुनने वालेका 'कम्भ-कर्म कर्म एवं 'छंद-छन्दम्' अभिप्रायको विगिं च-विवेचयेत्' सम्यक् प्रकार से વિઘાત પણ કરી બેસે તેથી સાધુ અનુમાન વિગેરેથી બીજાના અભિપ્રાયને જાણીને અન્યતીથિ કોને યથાગ્ય અને ઉપદેશ કરે. - કહેવાને આશય એ છે કે–પિતાની બુદ્ધિથી બીજાના અભિપ્રાયને જાણ્યા વિના ધર્મોપદેશ કરવાથી શ્રોતાને અશ્રદ્ધા ઉત્પન્ન થાય છે. ક્રોધાયમાન થવ શ્રોતા સાધુને મારી પણ નાખે તેથી અનુમાન વિગેરેથી બીજાના અભિપ્રાયને સમજીને ધર્મોપદેશ કરે જોઈએ. ૨૦
'कम्मं च छंदच विगिच धीरे' त्याह - Avatथ - 'धीरे-धीरः' धीर साधु
साना 'कम्म-कर्म' भ' भने 'छंद-छन्दम्' अभिप्रायने 'विगिच - विवेचयेत्' सारीश on a तथा
For Private And Personal Use Only