________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३७७ हितं धर्ममुपदिशेयुः। तथा यानि निन्दितानि धर्मप्रतिबन्धकानि कर्माणि तानि, तथैव पूजालाभादि प्रयोजकानि तानि वा धीरपुरुषा न सेवन्ते इति सदिलार्थः ॥१९।
द्रव्यक्षेत्रकालभावमबुद्ध्वा यो मुनिरुपदिशति तस्य कोदशं फलं भवती त्यत आइ-केसिचि' इत्यादि । मूलम्-कसिचितकाई अबुझ भावं, खुद्दपि गच्छेज्ज असदहाणे।
आउस्ल कालाइयारं बघाए, लेद्धाणुमाणे य परेसु अद्वै॥२०॥ छावा-केपांचित्तणाऽबुद्ध्वा यार, औद्रमपि गच्छेदश्रद्दधानः ।
आयुषः कालातिवारं व्यापात, लब्धानुमानश्च परेवान् ॥२०॥ तथा जो योगव्यापार-निन्दित हैं, धर्म के बाधक हैं और पूजा लाम
आदि के प्रयोजक हैं, उनको धीर पुरुष सेवन न करे॥१९।। ___ द्रव्य क्षेत्र काल और भाव को जाने विना जो मुनि उपदेश देता है । उसे कैसे फल की प्राप्ति होती है। यह कहते हैं-'केसिंचि सकाई" इत्यादि ।
शब्दार्थ-तक्काई-तर्केण' अपनी बुद्धि के तर्क से 'केसिचिकेषाश्चित्' मिथ्यात्व भाव से जिनकी बुद्धि कुंठित होगई है ऐसे पुरुष के 'भावं-भाषम् अभिप्राय को 'अयुज्झ-अबुद्ध्वा' न जानकर साधु यदि उपदेश देवे तो 'असहाणे-अश्रद्दधाना' वह उस उपदेश में श्रद्धा न रखता हुआ अपने मन्तव्यों की निंदा सुनकर 'खुद्दपि-क्षुद्रत्वमपि' उपदेशफरमे वालेके प्रति विरुद्वभाव को 'गच्छेज्जा-गच्छेत्' प्राप्त हो તથા જે યોગ વ્યાપાર નિન્દ્રિત છે, ધર્મને બાધ કરવાવાળા છે, અને પૂજ, લાભ વિગેરેની પ્રવૃત્તિ કરાવનારા છે, તેનું ધીર પુરૂષે સેવન કરવું નહી. ૧લા
દ્રવ્ય ક્ષેત્ર અને ભાવને જાણ્યા વિના જે મુનિ ઉપદેશ આપે છે. તેને ३. ३१ प्राप्त थाय छ, ते मतापतi सूत्र.२ 'केसिंचि तकाई' त्या ગાથા કહે છે.
शा-'तक्काई-तण' पातानी मुद्धिना तथा 'केसि वि-केषाञ्चित्' મિથ્યાત્વભાવથી જેમની બુદ્ધિ કંઠિત થઈ ગઈ હોય એવા પુરૂષના “ખાષभावम्' अभिप्रायले 'अयुज्ज्ञ-अबुद्ध्वा' नया विना साधु पहेश माता 'असरहाणे-अश्रद्दधानः' ते ये पहेशमा श्रद्धा न २di पोताना मतव्यानी Het Aikीन 'खुइपि-क्षुद्रत्वमपि' पहेश ४२ना२ प्रत्ये (१३ मा गच्छेना
For Private And Personal Use Only